संस्कृत धातुरूप - मज्ज् (Samskrit Dhaturoop - majj)

मज्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मज्जति मज्जतः मज्जन्ति
मध्यमपुरुषः मज्जसि मज्जथः मज्जथ
उत्तमपुरुषः मज्जामि मज्जावः मज्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममज्ज ममज्जतुः ममज्जुः
मध्यमपुरुषः ममङ्क्थ, ममज्जिथ ममज्जथुः ममज्ज
उत्तमपुरुषः ममज्ज ममज्जिव ममज्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्क्ता मङ्क्तारौ मङ्क्तारः
मध्यमपुरुषः मङ्क्तासि मङ्क्तास्थः मङ्क्तास्थ
उत्तमपुरुषः मङ्क्तास्मि मङ्क्तास्वः मङ्क्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मङ्क्ष्यति मङ्क्ष्यतः मङ्क्ष्यन्ति
मध्यमपुरुषः मङ्क्ष्यसि मङ्क्ष्यथः मङ्क्ष्यथ
उत्तमपुरुषः मङ्क्ष्यामि मङ्क्ष्यावः मङ्क्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मज्जतात्, मज्जताद्, मज्जतु मज्जताम् मज्जन्तु
मध्यमपुरुषः मज्ज, मज्जतात्, मज्जताद् मज्जतम् मज्जत
उत्तमपुरुषः मज्जानि मज्जाव मज्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमज्जत्, अमज्जद् अमज्जताम् अमज्जन्
मध्यमपुरुषः अमज्जः अमज्जतम् अमज्जत
उत्तमपुरुषः अमज्जम् अमज्जाव अमज्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मज्जेत्, मज्जेद् मज्जेताम् मज्जेयुः
मध्यमपुरुषः मज्जेः मज्जेतम् मज्जेत
उत्तमपुरुषः मज्जेयम् मज्जेव मज्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मज्ज्यात्, मज्ज्याद् मज्ज्यास्ताम् मज्ज्यासुः
मध्यमपुरुषः मज्ज्याः मज्ज्यास्तम् मज्ज्यास्त
उत्तमपुरुषः मज्ज्यासम् मज्ज्यास्व मज्ज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमाङ्क्षीत्, अमाङ्क्षीद् अमाङ्क्ताम् अमाङ्क्षुः
मध्यमपुरुषः अमाङ्क्षीः अमाङ्क्तम् अमाङ्क्त
उत्तमपुरुषः अमाङ्क्षम् अमाङ्क्ष्व अमाङ्क्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमङ्क्ष्यत्, अमङ्क्ष्यद् अमङ्क्ष्यताम् अमङ्क्ष्यन्
मध्यमपुरुषः अमङ्क्ष्यः अमङ्क्ष्यतम् अमङ्क्ष्यत
उत्तमपुरुषः अमङ्क्ष्यम् अमङ्क्ष्याव अमङ्क्ष्याम