संस्कृत धातुरूप - मज् (Samskrit Dhaturoop - maj)

मज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मजति मजतः मजन्ति
मध्यमपुरुषः मजसि मजथः मजथ
उत्तमपुरुषः मजामि मजावः मजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममाज मेजतुः मेजुः
मध्यमपुरुषः मेजिथ मेजथुः मेज
उत्तमपुरुषः ममज, ममाज मेजिव मेजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मजिता मजितारौ मजितारः
मध्यमपुरुषः मजितासि मजितास्थः मजितास्थ
उत्तमपुरुषः मजितास्मि मजितास्वः मजितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मजिष्यति मजिष्यतः मजिष्यन्ति
मध्यमपुरुषः मजिष्यसि मजिष्यथः मजिष्यथ
उत्तमपुरुषः मजिष्यामि मजिष्यावः मजिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मजतात्, मजताद्, मजतु मजताम् मजन्तु
मध्यमपुरुषः मज, मजतात्, मजताद् मजतम् मजत
उत्तमपुरुषः मजानि मजाव मजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमजत्, अमजद् अमजताम् अमजन्
मध्यमपुरुषः अमजः अमजतम् अमजत
उत्तमपुरुषः अमजम् अमजाव अमजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मजेत्, मजेद् मजेताम् मजेयुः
मध्यमपुरुषः मजेः मजेतम् मजेत
उत्तमपुरुषः मजेयम् मजेव मजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मज्यात्, मज्याद् मज्यास्ताम् मज्यासुः
मध्यमपुरुषः मज्याः मज्यास्तम् मज्यास्त
उत्तमपुरुषः मज्यासम् मज्यास्व मज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमजीत्, अमजीद्, अमाजीत्, अमाजीद् अमजिष्टाम्, अमाजिष्टाम् अमजिषुः, अमाजिषुः
मध्यमपुरुषः अमजीः, अमाजीः अमजिष्टम्, अमाजिष्टम् अमजिष्ट, अमाजिष्ट
उत्तमपुरुषः अमजिषम्, अमाजिषम् अमजिष्व, अमाजिष्व अमजिष्म, अमाजिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमजिष्यत्, अमजिष्यद् अमजिष्यताम् अमजिष्यन्
मध्यमपुरुषः अमजिष्यः अमजिष्यतम् अमजिष्यत
उत्तमपुरुषः अमजिष्यम् अमजिष्याव अमजिष्याम