संस्कृत धातुरूप - मच् (Samskrit Dhaturoop - mach)

मच्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मचते मचेते मचन्ते
मध्यमपुरुषः मचसे मचेथे मचध्वे
उत्तमपुरुषः मचे मचावहे मचामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मेचे मेचाते मेचिरे
मध्यमपुरुषः मेचिषे मेचाथे मेचिध्वे
उत्तमपुरुषः मेचे मेचिवहे मेचिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मचिता मचितारौ मचितारः
मध्यमपुरुषः मचितासे मचितासाथे मचिताध्वे
उत्तमपुरुषः मचिताहे मचितास्वहे मचितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मचिष्यते मचिष्येते मचिष्यन्ते
मध्यमपुरुषः मचिष्यसे मचिष्येथे मचिष्यध्वे
उत्तमपुरुषः मचिष्ये मचिष्यावहे मचिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मचताम् मचेताम् मचन्ताम्
मध्यमपुरुषः मचस्व मचेथाम् मचध्वम्
उत्तमपुरुषः मचै मचावहै मचामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमचत अमचेताम् अमचन्त
मध्यमपुरुषः अमचथाः अमचेथाम् अमचध्वम्
उत्तमपुरुषः अमचे अमचावहि अमचामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मचेत मचेयाताम् मचेरन्
मध्यमपुरुषः मचेथाः मचेयाथाम् मचेध्वम्
उत्तमपुरुषः मचेय मचेवहि मचेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मचिषीष्ट मचिषीयास्ताम् मचिषीरन्
मध्यमपुरुषः मचिषीष्ठाः मचिषीयास्थाम् मचिषीध्वम्
उत्तमपुरुषः मचिषीय मचिषीवहि मचिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमचिष्ट अमचिषाताम् अमचिषत
मध्यमपुरुषः अमचिष्ठाः अमचिषाथाम् अमचिध्वम्
उत्तमपुरुषः अमचिषि अमचिष्वहि अमचिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमचिष्यत अमचिष्येताम् अमचिष्यन्त
मध्यमपुरुषः अमचिष्यथाः अमचिष्येथाम् अमचिष्यध्वम्
उत्तमपुरुषः अमचिष्ये अमचिष्यावहि अमचिष्यामहि