notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - मा (Samskrit Dhaturoop - mA)

मा

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः माति मातः मान्ति
मध्यमपुरुषः मासि माथः माथ
उत्तमपुरुषः मामि मावः मामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममौ ममतुः ममुः
मध्यमपुरुषः ममाथ, ममिथ ममथुः मम
उत्तमपुरुषः ममौ ममिव ममिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः माता मातारौ मातारः
मध्यमपुरुषः मातासि मातास्थः मातास्थ
उत्तमपुरुषः मातास्मि मातास्वः मातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मास्यति मास्यतः मास्यन्ति
मध्यमपुरुषः मास्यसि मास्यथः मास्यथ
उत्तमपुरुषः मास्यामि मास्यावः मास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मातात्, माताद्, मातु माताम् मान्तु
मध्यमपुरुषः मातात्, माताद्, माहि मातम् मात
उत्तमपुरुषः मानि माव माम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमात्, अमाद् अमाताम् अमान्, अमुः
मध्यमपुरुषः अमाः अमातम् अमात
उत्तमपुरुषः अमाम् अमाव अमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मायात्, मायाद् मायाताम् मायुः
मध्यमपुरुषः मायाः मायातम् मायात
उत्तमपुरुषः मायाम् मायाव मायाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मेयात्, मेयाद् मेयास्ताम् मेयासुः
मध्यमपुरुषः मेयाः मेयास्तम् मेयास्त
उत्तमपुरुषः मेयासम् मेयास्व मेयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमासीत्, अमासीद् अमासिष्टाम् अमासिषुः
मध्यमपुरुषः अमासीः अमासिष्टम् अमासिष्ट
उत्तमपुरुषः अमासिषम् अमासिष्व अमासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमास्यत्, अमास्यद् अमास्यताम् अमास्यन्
मध्यमपुरुषः अमास्यः अमास्यतम् अमास्यत
उत्तमपुरुषः अमास्यम् अमास्याव अमास्याम