संस्कृत धातुरूप - लूष् (Samskrit Dhaturoop - lUSh)

लूष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लूषति लूषतः लूषन्ति
मध्यमपुरुषः लूषसि लूषथः लूषथ
उत्तमपुरुषः लूषामि लूषावः लूषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लुलूष लुलूषतुः लुलूषुः
मध्यमपुरुषः लुलूषिथ लुलूषथुः लुलूष
उत्तमपुरुषः लुलूष लुलूषिव लुलूषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लूषिता लूषितारौ लूषितारः
मध्यमपुरुषः लूषितासि लूषितास्थः लूषितास्थ
उत्तमपुरुषः लूषितास्मि लूषितास्वः लूषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लूषिष्यति लूषिष्यतः लूषिष्यन्ति
मध्यमपुरुषः लूषिष्यसि लूषिष्यथः लूषिष्यथ
उत्तमपुरुषः लूषिष्यामि लूषिष्यावः लूषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लूषतात्, लूषताद्, लूषतु लूषताम् लूषन्तु
मध्यमपुरुषः लूष, लूषतात्, लूषताद् लूषतम् लूषत
उत्तमपुरुषः लूषाणि लूषाव लूषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलूषत्, अलूषद् अलूषताम् अलूषन्
मध्यमपुरुषः अलूषः अलूषतम् अलूषत
उत्तमपुरुषः अलूषम् अलूषाव अलूषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लूषेत्, लूषेद् लूषेताम् लूषेयुः
मध्यमपुरुषः लूषेः लूषेतम् लूषेत
उत्तमपुरुषः लूषेयम् लूषेव लूषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लूष्यात्, लूष्याद् लूष्यास्ताम् लूष्यासुः
मध्यमपुरुषः लूष्याः लूष्यास्तम् लूष्यास्त
उत्तमपुरुषः लूष्यासम् लूष्यास्व लूष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलूषीत्, अलूषीद् अलूषिष्टाम् अलूषिषुः
मध्यमपुरुषः अलूषीः अलूषिष्टम् अलूषिष्ट
उत्तमपुरुषः अलूषिषम् अलूषिष्व अलूषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलूषिष्यत्, अलूषिष्यद् अलूषिष्यताम् अलूषिष्यन्
मध्यमपुरुषः अलूषिष्यः अलूषिष्यतम् अलूषिष्यत
उत्तमपुरुषः अलूषिष्यम् अलूषिष्याव अलूषिष्याम