#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - लक् (Samskrit Dhaturoop - lak)

लक्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लकति, लाकयति लकतः, लाकयतः लकन्ति, लाकयन्ति
मध्यमपुरुषः लकसि, लाकयसि लकथः, लाकयथः लकथ, लाकयथ
उत्तमपुरुषः लकामि, लाकयामि लकावः, लाकयावः लकामः, लाकयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललाक, लाकयाञ्चकार, लाकयामास, लाकयाम्बभूव लाकयाञ्चक्रतुः, लाकयामासतुः, लाकयाम्बभूवतुः, लेकतुः लाकयाञ्चक्रुः, लाकयामासुः, लाकयाम्बभूवुः, लेकुः
मध्यमपुरुषः लाकयाञ्चकर्थ, लाकयामासिथ, लाकयाम्बभूविथ, लेकिथ लाकयाञ्चक्रथुः, लाकयामासथुः, लाकयाम्बभूवथुः, लेकथुः लाकयाञ्चक्र, लाकयामास, लाकयाम्बभूव, लेक
उत्तमपुरुषः ललक, ललाक, लाकयाञ्चकर, लाकयाञ्चकार, लाकयामास, लाकयाम्बभूव लाकयाञ्चकृव, लाकयामासिव, लाकयाम्बभूविव, लेकिव लाकयाञ्चकृम, लाकयामासिम, लाकयाम्बभूविम, लेकिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लकिता, लाकयिता लकितारौ, लाकयितारौ लकितारः, लाकयितारः
मध्यमपुरुषः लकितासि, लाकयितासि लकितास्थः, लाकयितास्थः लकितास्थ, लाकयितास्थ
उत्तमपुरुषः लकितास्मि, लाकयितास्मि लकितास्वः, लाकयितास्वः लकितास्मः, लाकयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लकिष्यति, लाकयिष्यति लकिष्यतः, लाकयिष्यतः लकिष्यन्ति, लाकयिष्यन्ति
मध्यमपुरुषः लकिष्यसि, लाकयिष्यसि लकिष्यथः, लाकयिष्यथः लकिष्यथ, लाकयिष्यथ
उत्तमपुरुषः लकिष्यामि, लाकयिष्यामि लकिष्यावः, लाकयिष्यावः लकिष्यामः, लाकयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लकतात्, लकताद्, लकतु, लाकयतात्, लाकयताद्, लाकयतु लकताम्, लाकयताम् लकन्तु, लाकयन्तु
मध्यमपुरुषः लक, लकतात्, लकताद्, लाकय, लाकयतात्, लाकयताद् लकतम्, लाकयतम् लकत, लाकयत
उत्तमपुरुषः लकानि, लाकयानि लकाव, लाकयाव लकाम, लाकयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलकत्, अलकद्, अलाकयत्, अलाकयद् अलकताम्, अलाकयताम् अलकन्, अलाकयन्
मध्यमपुरुषः अलकः, अलाकयः अलकतम्, अलाकयतम् अलकत, अलाकयत
उत्तमपुरुषः अलकम्, अलाकयम् अलकाव, अलाकयाव अलकाम, अलाकयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लकेत्, लकेद्, लाकयेत्, लाकयेद् लकेताम्, लाकयेताम् लकेयुः, लाकयेयुः
मध्यमपुरुषः लकेः, लाकयेः लकेतम्, लाकयेतम् लकेत, लाकयेत
उत्तमपुरुषः लकेयम्, लाकयेयम् लकेव, लाकयेव लकेम, लाकयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लक्यात्, लक्याद्, लाक्यात्, लाक्याद् लक्यास्ताम्, लाक्यास्ताम् लक्यासुः, लाक्यासुः
मध्यमपुरुषः लक्याः, लाक्याः लक्यास्तम्, लाक्यास्तम् लक्यास्त, लाक्यास्त
उत्तमपुरुषः लक्यासम्, लाक्यासम् लक्यास्व, लाक्यास्व लक्यास्म, लाक्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलकीत्, अलकीद्, अलाकीत्, अलाकीद्, अलीलकत्, अलीलकद् अलकिष्टाम्, अलाकिष्टाम्, अलीलकताम् अलकिषुः, अलाकिषुः, अलीलकन्
मध्यमपुरुषः अलकीः, अलाकीः, अलीलकः अलकिष्टम्, अलाकिष्टम्, अलीलकतम् अलकिष्ट, अलाकिष्ट, अलीलकत
उत्तमपुरुषः अलकिषम्, अलाकिषम्, अलीलकम् अलकिष्व, अलाकिष्व, अलीलकाव अलकिष्म, अलाकिष्म, अलीलकाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलकिष्यत्, अलकिष्यद्, अलाकयिष्यत्, अलाकयिष्यद् अलकिष्यताम्, अलाकयिष्यताम् अलकिष्यन्, अलाकयिष्यन्
मध्यमपुरुषः अलकिष्यः, अलाकयिष्यः अलकिष्यतम्, अलाकयिष्यतम् अलकिष्यत, अलाकयिष्यत
उत्तमपुरुषः अलकिष्यम्, अलाकयिष्यम् अलकिष्याव, अलाकयिष्याव अलकिष्याम, अलाकयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाकयते लाकयेते लाकयन्ते
मध्यमपुरुषः लाकयसे लाकयेथे लाकयध्वे
उत्तमपुरुषः लाकये लाकयावहे लाकयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाकयाञ्चक्रे, लाकयामास, लाकयाम्बभूव लाकयाञ्चक्राते, लाकयामासतुः, लाकयाम्बभूवतुः लाकयाञ्चक्रिरे, लाकयामासुः, लाकयाम्बभूवुः
मध्यमपुरुषः लाकयाञ्चकृषे, लाकयामासिथ, लाकयाम्बभूविथ लाकयाञ्चक्राथे, लाकयामासथुः, लाकयाम्बभूवथुः लाकयाञ्चकृढ्वे, लाकयामास, लाकयाम्बभूव
उत्तमपुरुषः लाकयाञ्चक्रे, लाकयामास, लाकयाम्बभूव लाकयाञ्चकृवहे, लाकयामासिव, लाकयाम्बभूविव लाकयाञ्चकृमहे, लाकयामासिम, लाकयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाकयिता लाकयितारौ लाकयितारः
मध्यमपुरुषः लाकयितासे लाकयितासाथे लाकयिताध्वे
उत्तमपुरुषः लाकयिताहे लाकयितास्वहे लाकयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाकयिष्यते लाकयिष्येते लाकयिष्यन्ते
मध्यमपुरुषः लाकयिष्यसे लाकयिष्येथे लाकयिष्यध्वे
उत्तमपुरुषः लाकयिष्ये लाकयिष्यावहे लाकयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाकयताम् लाकयेताम् लाकयन्ताम्
मध्यमपुरुषः लाकयस्व लाकयेथाम् लाकयध्वम्
उत्तमपुरुषः लाकयै लाकयावहै लाकयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलाकयत अलाकयेताम् अलाकयन्त
मध्यमपुरुषः अलाकयथाः अलाकयेथाम् अलाकयध्वम्
उत्तमपुरुषः अलाकये अलाकयावहि अलाकयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाकयेत लाकयेयाताम् लाकयेरन्
मध्यमपुरुषः लाकयेथाः लाकयेयाथाम् लाकयेध्वम्
उत्तमपुरुषः लाकयेय लाकयेवहि लाकयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लाकयिषीष्ट लाकयिषीयास्ताम् लाकयिषीरन्
मध्यमपुरुषः लाकयिषीष्ठाः लाकयिषीयास्थाम् लाकयिषीढ्वम्, लाकयिषीध्वम्
उत्तमपुरुषः लाकयिषीय लाकयिषीवहि लाकयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलीलकत अलीलकेताम् अलीलकन्त
मध्यमपुरुषः अलीलकथाः अलीलकेथाम् अलीलकध्वम्
उत्तमपुरुषः अलीलके अलीलकावहि अलीलकामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलाकयिष्यत अलाकयिष्येताम् अलाकयिष्यन्त
मध्यमपुरुषः अलाकयिष्यथाः अलाकयिष्येथाम् अलाकयिष्यध्वम्
उत्तमपुरुषः अलाकयिष्ये अलाकयिष्यावहि अलाकयिष्यामहि