Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत धातुरूप - लज्ज् (Samskrit Dhaturoop - lajj)

लज्ज्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लज्जते लज्जेते लज्जन्ते
मध्यमपुरुषः लज्जसे लज्जेथे लज्जध्वे
उत्तमपुरुषः लज्जे लज्जावहे लज्जामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललज्जे ललज्जाते ललज्जिरे
मध्यमपुरुषः ललज्जिषे ललज्जाथे ललज्जिध्वे
उत्तमपुरुषः ललज्जे ललज्जिवहे ललज्जिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लज्जिता लज्जितारौ लज्जितारः
मध्यमपुरुषः लज्जितासे लज्जितासाथे लज्जिताध्वे
उत्तमपुरुषः लज्जिताहे लज्जितास्वहे लज्जितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लज्जिष्यते लज्जिष्येते लज्जिष्यन्ते
मध्यमपुरुषः लज्जिष्यसे लज्जिष्येथे लज्जिष्यध्वे
उत्तमपुरुषः लज्जिष्ये लज्जिष्यावहे लज्जिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लज्जताम् लज्जेताम् लज्जन्ताम्
मध्यमपुरुषः लज्जस्व लज्जेथाम् लज्जध्वम्
उत्तमपुरुषः लज्जै लज्जावहै लज्जामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलज्जत अलज्जेताम् अलज्जन्त
मध्यमपुरुषः अलज्जथाः अलज्जेथाम् अलज्जध्वम्
उत्तमपुरुषः अलज्जे अलज्जावहि अलज्जामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लज्जेत लज्जेयाताम् लज्जेरन्
मध्यमपुरुषः लज्जेथाः लज्जेयाथाम् लज्जेध्वम्
उत्तमपुरुषः लज्जेय लज्जेवहि लज्जेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लज्जिषीष्ट लज्जिषीयास्ताम् लज्जिषीरन्
मध्यमपुरुषः लज्जिषीष्ठाः लज्जिषीयास्थाम् लज्जिषीध्वम्
उत्तमपुरुषः लज्जिषीय लज्जिषीवहि लज्जिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलज्जिष्ट अलज्जिषाताम् अलज्जिषत
मध्यमपुरुषः अलज्जिष्ठाः अलज्जिषाथाम् अलज्जिध्वम्
उत्तमपुरुषः अलज्जिषि अलज्जिष्वहि अलज्जिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलज्जिष्यत अलज्जिष्येताम् अलज्जिष्यन्त
मध्यमपुरुषः अलज्जिष्यथाः अलज्जिष्येथाम् अलज्जिष्यध्वम्
उत्तमपुरुषः अलज्जिष्ये अलज्जिष्यावहि अलज्जिष्यामहि