संस्कृत धातुरूप - लज् (Samskrit Dhaturoop - laj)

लज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजति लजतः लजन्ति
मध्यमपुरुषः लजसि लजथः लजथ
उत्तमपुरुषः लजामि लजावः लजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललाज लेजतुः लेजुः
मध्यमपुरुषः लेजिथ लेजथुः लेज
उत्तमपुरुषः ललज, ललाज लेजिव लेजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजिता लजितारौ लजितारः
मध्यमपुरुषः लजितासि लजितास्थः लजितास्थ
उत्तमपुरुषः लजितास्मि लजितास्वः लजितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजिष्यति लजिष्यतः लजिष्यन्ति
मध्यमपुरुषः लजिष्यसि लजिष्यथः लजिष्यथ
उत्तमपुरुषः लजिष्यामि लजिष्यावः लजिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजतात्, लजताद्, लजतु लजताम् लजन्तु
मध्यमपुरुषः लज, लजतात्, लजताद् लजतम् लजत
उत्तमपुरुषः लजानि लजाव लजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलजत्, अलजद् अलजताम् अलजन्
मध्यमपुरुषः अलजः अलजतम् अलजत
उत्तमपुरुषः अलजम् अलजाव अलजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लजेत्, लजेद् लजेताम् लजेयुः
मध्यमपुरुषः लजेः लजेतम् लजेत
उत्तमपुरुषः लजेयम् लजेव लजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लज्यात्, लज्याद् लज्यास्ताम् लज्यासुः
मध्यमपुरुषः लज्याः लज्यास्तम् लज्यास्त
उत्तमपुरुषः लज्यासम् लज्यास्व लज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलजीत्, अलजीद्, अलाजीत्, अलाजीद् अलजिष्टाम्, अलाजिष्टाम् अलजिषुः, अलाजिषुः
मध्यमपुरुषः अलजीः, अलाजीः अलजिष्टम्, अलाजिष्टम् अलजिष्ट, अलाजिष्ट
उत्तमपुरुषः अलजिषम्, अलाजिषम् अलजिष्व, अलाजिष्व अलजिष्म, अलाजिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलजिष्यत्, अलजिष्यद् अलजिष्यताम् अलजिष्यन्
मध्यमपुरुषः अलजिष्यः अलजिष्यतम् अलजिष्यत
उत्तमपुरुषः अलजिष्यम् अलजिष्याव अलजिष्याम