संस्कृत धातुरूप - कुश् (Samskrit Dhaturoop - kush)

कुश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुश्यति कुश्यतः कुश्यन्ति
मध्यमपुरुषः कुश्यसि कुश्यथः कुश्यथ
उत्तमपुरुषः कुश्यामि कुश्यावः कुश्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चुकोश चुकुशतुः चुकुशुः
मध्यमपुरुषः चुकोशिथ चुकुशथुः चुकुश
उत्तमपुरुषः चुकोश चुकुशिव चुकुशिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कोशिता कोशितारौ कोशितारः
मध्यमपुरुषः कोशितासि कोशितास्थः कोशितास्थ
उत्तमपुरुषः कोशितास्मि कोशितास्वः कोशितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कोशिष्यति कोशिष्यतः कोशिष्यन्ति
मध्यमपुरुषः कोशिष्यसि कोशिष्यथः कोशिष्यथ
उत्तमपुरुषः कोशिष्यामि कोशिष्यावः कोशिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुश्यतात्, कुश्यताद्, कुश्यतु कुश्यताम् कुश्यन्तु
मध्यमपुरुषः कुश्य, कुश्यतात्, कुश्यताद् कुश्यतम् कुश्यत
उत्तमपुरुषः कुश्यानि कुश्याव कुश्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुश्यत्, अकुश्यद् अकुश्यताम् अकुश्यन्
मध्यमपुरुषः अकुश्यः अकुश्यतम् अकुश्यत
उत्तमपुरुषः अकुश्यम् अकुश्याव अकुश्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुश्येत्, कुश्येद् कुश्येताम् कुश्येयुः
मध्यमपुरुषः कुश्येः कुश्येतम् कुश्येत
उत्तमपुरुषः कुश्येयम् कुश्येव कुश्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुश्यात्, कुश्याद् कुश्यास्ताम् कुश्यासुः
मध्यमपुरुषः कुश्याः कुश्यास्तम् कुश्यास्त
उत्तमपुरुषः कुश्यासम् कुश्यास्व कुश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुशत्, अकुशद् अकुशताम् अकुशन्
मध्यमपुरुषः अकुशः अकुशतम् अकुशत
उत्तमपुरुषः अकुशम् अकुशाव अकुशाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकोशिष्यत्, अकोशिष्यद् अकोशिष्यताम् अकोशिष्यन्
मध्यमपुरुषः अकोशिष्यः अकोशिष्यतम् अकोशिष्यत
उत्तमपुरुषः अकोशिष्यम् अकोशिष्याव अकोशिष्याम