#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - कुंस् (Samskrit Dhaturoop - kuMs)

कुंस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसति, कुंसयति कुंसतः, कुंसयतः कुंसन्ति, कुंसयन्ति
मध्यमपुरुषः कुंसयसि, कुंससि कुंसथः, कुंसयथः कुंसथ, कुंसयथ
उत्तमपुरुषः कुंसयामि, कुंसामि कुंसयावः, कुंसावः कुंसयामः, कुंसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयाञ्चकार, कुंसयामास, कुंसयाम्बभूव, चुकुंस कुंसयाञ्चक्रतुः, कुंसयामासतुः, कुंसयाम्बभूवतुः, चुकुंसतुः कुंसयाञ्चक्रुः, कुंसयामासुः, कुंसयाम्बभूवुः, चुकुंसुः
मध्यमपुरुषः कुंसयाञ्चकर्थ, कुंसयामासिथ, कुंसयाम्बभूविथ, चुकुंसिथ कुंसयाञ्चक्रथुः, कुंसयामासथुः, कुंसयाम्बभूवथुः, चुकुंसथुः कुंसयाञ्चक्र, कुंसयामास, कुंसयाम्बभूव, चुकुंस
उत्तमपुरुषः कुंसयाञ्चकर, कुंसयाञ्चकार, कुंसयामास, कुंसयाम्बभूव, चुकुंस कुंसयाञ्चकृव, कुंसयामासिव, कुंसयाम्बभूविव, चुकुंसिव कुंसयाञ्चकृम, कुंसयामासिम, कुंसयाम्बभूविम, चुकुंसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयिता, कुंसिता कुंसयितारौ, कुंसितारौ कुंसयितारः, कुंसितारः
मध्यमपुरुषः कुंसयितासि, कुंसितासि कुंसयितास्थः, कुंसितास्थः कुंसयितास्थ, कुंसितास्थ
उत्तमपुरुषः कुंसयितास्मि, कुंसितास्मि कुंसयितास्वः, कुंसितास्वः कुंसयितास्मः, कुंसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयिष्यति, कुंसिष्यति कुंसयिष्यतः, कुंसिष्यतः कुंसयिष्यन्ति, कुंसिष्यन्ति
मध्यमपुरुषः कुंसयिष्यसि, कुंसिष्यसि कुंसयिष्यथः, कुंसिष्यथः कुंसयिष्यथ, कुंसिष्यथ
उत्तमपुरुषः कुंसयिष्यामि, कुंसिष्यामि कुंसयिष्यावः, कुंसिष्यावः कुंसयिष्यामः, कुंसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसतात्, कुंसताद्, कुंसतु, कुंसयतात्, कुंसयताद्, कुंसयतु कुंसताम्, कुंसयताम् कुंसन्तु, कुंसयन्तु
मध्यमपुरुषः कुंस, कुंसतात्, कुंसताद्, कुंसय, कुंसयतात्, कुंसयताद् कुंसतम्, कुंसयतम् कुंसत, कुंसयत
उत्तमपुरुषः कुंसयानि, कुंसानि कुंसयाव, कुंसाव कुंसयाम, कुंसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुंसत्, अकुंसद्, अकुंसयत्, अकुंसयद् अकुंसताम्, अकुंसयताम् अकुंसन्, अकुंसयन्
मध्यमपुरुषः अकुंसः, अकुंसयः अकुंसतम्, अकुंसयतम् अकुंसत, अकुंसयत
उत्तमपुरुषः अकुंसम्, अकुंसयम् अकुंसयाव, अकुंसाव अकुंसयाम, अकुंसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयेत्, कुंसयेद्, कुंसेत्, कुंसेद् कुंसयेताम्, कुंसेताम् कुंसयेयुः, कुंसेयुः
मध्यमपुरुषः कुंसयेः, कुंसेः कुंसयेतम्, कुंसेतम् कुंसयेत, कुंसेत
उत्तमपुरुषः कुंसयेयम्, कुंसेयम् कुंसयेव, कुंसेव कुंसयेम, कुंसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंस्यात्, कुंस्याद् कुंस्यास्ताम् कुंस्यासुः
मध्यमपुरुषः कुंस्याः कुंस्यास्तम् कुंस्यास्त
उत्तमपुरुषः कुंस्यासम् कुंस्यास्व कुंस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुंसीत्, अकुंसीद्, अचुकुंसत्, अचुकुंसद् अकुंसिष्टाम्, अचुकुंसताम् अकुंसिषुः, अचुकुंसन्
मध्यमपुरुषः अकुंसीः, अचुकुंसः अकुंसिष्टम्, अचुकुंसतम् अकुंसिष्ट, अचुकुंसत
उत्तमपुरुषः अकुंसिषम्, अचुकुंसम् अकुंसिष्व, अचुकुंसाव अकुंसिष्म, अचुकुंसाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुंसयिष्यत्, अकुंसयिष्यद्, अकुंसिष्यत्, अकुंसिष्यद् अकुंसयिष्यताम्, अकुंसिष्यताम् अकुंसयिष्यन्, अकुंसिष्यन्
मध्यमपुरुषः अकुंसयिष्यः, अकुंसिष्यः अकुंसयिष्यतम्, अकुंसिष्यतम् अकुंसयिष्यत, अकुंसिष्यत
उत्तमपुरुषः अकुंसयिष्यम्, अकुंसिष्यम् अकुंसयिष्याव, अकुंसिष्याव अकुंसयिष्याम, अकुंसिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयते कुंसयेते कुंसयन्ते
मध्यमपुरुषः कुंसयसे कुंसयेथे कुंसयध्वे
उत्तमपुरुषः कुंसये कुंसयावहे कुंसयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयाञ्चक्रे, कुंसयामास, कुंसयाम्बभूव कुंसयाञ्चक्राते, कुंसयामासतुः, कुंसयाम्बभूवतुः कुंसयाञ्चक्रिरे, कुंसयामासुः, कुंसयाम्बभूवुः
मध्यमपुरुषः कुंसयाञ्चकृषे, कुंसयामासिथ, कुंसयाम्बभूविथ कुंसयाञ्चक्राथे, कुंसयामासथुः, कुंसयाम्बभूवथुः कुंसयाञ्चकृढ्वे, कुंसयामास, कुंसयाम्बभूव
उत्तमपुरुषः कुंसयाञ्चक्रे, कुंसयामास, कुंसयाम्बभूव कुंसयाञ्चकृवहे, कुंसयामासिव, कुंसयाम्बभूविव कुंसयाञ्चकृमहे, कुंसयामासिम, कुंसयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयिता कुंसयितारौ कुंसयितारः
मध्यमपुरुषः कुंसयितासे कुंसयितासाथे कुंसयिताध्वे
उत्तमपुरुषः कुंसयिताहे कुंसयितास्वहे कुंसयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयिष्यते कुंसयिष्येते कुंसयिष्यन्ते
मध्यमपुरुषः कुंसयिष्यसे कुंसयिष्येथे कुंसयिष्यध्वे
उत्तमपुरुषः कुंसयिष्ये कुंसयिष्यावहे कुंसयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयताम् कुंसयेताम् कुंसयन्ताम्
मध्यमपुरुषः कुंसयस्व कुंसयेथाम् कुंसयध्वम्
उत्तमपुरुषः कुंसयै कुंसयावहै कुंसयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुंसयत अकुंसयेताम् अकुंसयन्त
मध्यमपुरुषः अकुंसयथाः अकुंसयेथाम् अकुंसयध्वम्
उत्तमपुरुषः अकुंसये अकुंसयावहि अकुंसयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयेत कुंसयेयाताम् कुंसयेरन्
मध्यमपुरुषः कुंसयेथाः कुंसयेयाथाम् कुंसयेध्वम्
उत्तमपुरुषः कुंसयेय कुंसयेवहि कुंसयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कुंसयिषीष्ट कुंसयिषीयास्ताम् कुंसयिषीरन्
मध्यमपुरुषः कुंसयिषीष्ठाः कुंसयिषीयास्थाम् कुंसयिषीढ्वम्, कुंसयिषीध्वम्
उत्तमपुरुषः कुंसयिषीय कुंसयिषीवहि कुंसयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचुकुंसत अचुकुंसेताम् अचुकुंसन्त
मध्यमपुरुषः अचुकुंसथाः अचुकुंसेथाम् अचुकुंसध्वम्
उत्तमपुरुषः अचुकुंसे अचुकुंसावहि अचुकुंसामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकुंसयिष्यत अकुंसयिष्येताम् अकुंसयिष्यन्त
मध्यमपुरुषः अकुंसयिष्यथाः अकुंसयिष्येथाम् अकुंसयिष्यध्वम्
उत्तमपुरुषः अकुंसयिष्ये अकुंसयिष्यावहि अकुंसयिष्यामहि