संस्कृत धातुरूप - क्ष्माय् (Samskrit Dhaturoop - kShmAy)
क्ष्माय्
लट्लकारः (आत्मनेपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्ष्मायते | क्ष्मायेते | क्ष्मायन्ते |
मध्यमपुरुषः | क्ष्मायसे | क्ष्मायेथे | क्ष्मायध्वे |
उत्तमपुरुषः | क्ष्माये | क्ष्मायावहे | क्ष्मायामहे |
लिट्लकारः (आत्मनेपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | चक्ष्माये | चक्ष्मायाते | चक्ष्मायिरे |
मध्यमपुरुषः | चक्ष्मायिषे | चक्ष्मायाथे | चक्ष्मायिढ्वे, चक्ष्मायिध्वे |
उत्तमपुरुषः | चक्ष्माये | चक्ष्मायिवहे | चक्ष्मायिमहे |
लुट्लकारः (आत्मनेपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्ष्मायिता | क्ष्मायितारौ | क्ष्मायितारः |
मध्यमपुरुषः | क्ष्मायितासे | क्ष्मायितासाथे | क्ष्मायिताध्वे |
उत्तमपुरुषः | क्ष्मायिताहे | क्ष्मायितास्वहे | क्ष्मायितास्महे |
लृट्लकारः (आत्मनेपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्ष्मायिष्यते | क्ष्मायिष्येते | क्ष्मायिष्यन्ते |
मध्यमपुरुषः | क्ष्मायिष्यसे | क्ष्मायिष्येथे | क्ष्मायिष्यध्वे |
उत्तमपुरुषः | क्ष्मायिष्ये | क्ष्मायिष्यावहे | क्ष्मायिष्यामहे |
लोट्लकारः (आत्मनेपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्ष्मायताम् | क्ष्मायेताम् | क्ष्मायन्ताम् |
मध्यमपुरुषः | क्ष्मायस्व | क्ष्मायेथाम् | क्ष्मायध्वम् |
उत्तमपुरुषः | क्ष्मायै | क्ष्मायावहै | क्ष्मायामहै |
लङ्लकारः (आत्मनेपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अक्ष्मायत | अक्ष्मायेताम् | अक्ष्मायन्त |
मध्यमपुरुषः | अक्ष्मायथाः | अक्ष्मायेथाम् | अक्ष्मायध्वम् |
उत्तमपुरुषः | अक्ष्माये | अक्ष्मायावहि | अक्ष्मायामहि |
विधिलिङ्लकारः (आत्मनेपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्ष्मायेत | क्ष्मायेयाताम् | क्ष्मायेरन् |
मध्यमपुरुषः | क्ष्मायेथाः | क्ष्मायेयाथाम् | क्ष्मायेध्वम् |
उत्तमपुरुषः | क्ष्मायेय | क्ष्मायेवहि | क्ष्मायेमहि |
आशीर्लिङ्लकारः (आत्मनेपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | क्ष्मायिषीष्ट | क्ष्मायिषीयास्ताम् | क्ष्मायिषीरन् |
मध्यमपुरुषः | क्ष्मायिषीष्ठाः | क्ष्मायिषीयास्थाम् | क्ष्मायिषीढ्वम्, क्ष्मायिषीध्वम् |
उत्तमपुरुषः | क्ष्मायिषीय | क्ष्मायिषीवहि | क्ष्मायिषीमहि |
लुङ्लकारः (आत्मनेपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अक्ष्मायिष्ट | अक्ष्मायिषाताम् | अक्ष्मायिषत |
मध्यमपुरुषः | अक्ष्मायिष्ठाः | अक्ष्मायिषाथाम् | अक्ष्मायिढ्वम्, अक्ष्मायिध्वम् |
उत्तमपुरुषः | अक्ष्मायिषि | अक्ष्मायिष्वहि | अक्ष्मायिष्महि |
लृङ्लकारः (आत्मनेपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | अक्ष्मायिष्यत | अक्ष्मायिष्येताम् | अक्ष्मायिष्यन्त |
मध्यमपुरुषः | अक्ष्मायिष्यथाः | अक्ष्मायिष्येथाम् | अक्ष्मायिष्यध्वम् |
उत्तमपुरुषः | अक्ष्मायिष्ये | अक्ष्मायिष्यावहि | अक्ष्मायिष्यामहि |