संस्कृत धातुरूप - क्षि (Samskrit Dhaturoop - kShi)

क्षि

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षयति क्षयतः क्षयन्ति
मध्यमपुरुषः क्षयसि क्षयथः क्षयथ
उत्तमपुरुषः क्षयामि क्षयावः क्षयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चिक्षाय चिक्षियतुः चिक्षियुः
मध्यमपुरुषः चिक्षयिथ, चिक्षेथ चिक्षियथुः चिक्षिय
उत्तमपुरुषः चिक्षय, चिक्षाय चिक्षियिव चिक्षियिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षेता क्षेतारौ क्षेतारः
मध्यमपुरुषः क्षेतासि क्षेतास्थः क्षेतास्थ
उत्तमपुरुषः क्षेतास्मि क्षेतास्वः क्षेतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षेष्यति क्षेष्यतः क्षेष्यन्ति
मध्यमपुरुषः क्षेष्यसि क्षेष्यथः क्षेष्यथ
उत्तमपुरुषः क्षेष्यामि क्षेष्यावः क्षेष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षयतात्, क्षयताद्, क्षयतु क्षयताम् क्षयन्तु
मध्यमपुरुषः क्षय, क्षयतात्, क्षयताद् क्षयतम् क्षयत
उत्तमपुरुषः क्षयाणि क्षयाव क्षयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षयत्, अक्षयद् अक्षयताम् अक्षयन्
मध्यमपुरुषः अक्षयः अक्षयतम् अक्षयत
उत्तमपुरुषः अक्षयम् अक्षयाव अक्षयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षयेत्, क्षयेद् क्षयेताम् क्षयेयुः
मध्यमपुरुषः क्षयेः क्षयेतम् क्षयेत
उत्तमपुरुषः क्षयेयम् क्षयेव क्षयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षीयात्, क्षीयाद् क्षीयास्ताम् क्षीयासुः
मध्यमपुरुषः क्षीयाः क्षीयास्तम् क्षीयास्त
उत्तमपुरुषः क्षीयासम् क्षीयास्व क्षीयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षैषीत्, अक्षैषीद् अक्षैष्टाम् अक्षैषुः
मध्यमपुरुषः अक्षैषीः अक्षैष्टम् अक्षैष्ट
उत्तमपुरुषः अक्षैषम् अक्षैष्व अक्षैष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षेष्यत्, अक्षेष्यद् अक्षेष्यताम् अक्षेष्यन्
मध्यमपुरुषः अक्षेष्यः अक्षेष्यतम् अक्षेष्यत
उत्तमपुरुषः अक्षेष्यम् अक्षेष्याव अक्षेष्याम