संस्कृत धातुरूप - क्षेव् (Samskrit Dhaturoop - kShev)

क्षेव्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षेवति क्षेवतः क्षेवन्ति
मध्यमपुरुषः क्षेवसि क्षेवथः क्षेवथ
उत्तमपुरुषः क्षेवामि क्षेवावः क्षेवामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चिक्षेव चिक्षेवतुः चिक्षेवुः
मध्यमपुरुषः चिक्षेविथ चिक्षेवथुः चिक्षेव
उत्तमपुरुषः चिक्षेव चिक्षेविव चिक्षेविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षेविता क्षेवितारौ क्षेवितारः
मध्यमपुरुषः क्षेवितासि क्षेवितास्थः क्षेवितास्थ
उत्तमपुरुषः क्षेवितास्मि क्षेवितास्वः क्षेवितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षेविष्यति क्षेविष्यतः क्षेविष्यन्ति
मध्यमपुरुषः क्षेविष्यसि क्षेविष्यथः क्षेविष्यथ
उत्तमपुरुषः क्षेविष्यामि क्षेविष्यावः क्षेविष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षेवतात्, क्षेवताद्, क्षेवतु क्षेवताम् क्षेवन्तु
मध्यमपुरुषः क्षेव, क्षेवतात्, क्षेवताद् क्षेवतम् क्षेवत
उत्तमपुरुषः क्षेवाणि क्षेवाव क्षेवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षेवत्, अक्षेवद् अक्षेवताम् अक्षेवन्
मध्यमपुरुषः अक्षेवः अक्षेवतम् अक्षेवत
उत्तमपुरुषः अक्षेवम् अक्षेवाव अक्षेवाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षेवेत्, क्षेवेद् क्षेवेताम् क्षेवेयुः
मध्यमपुरुषः क्षेवेः क्षेवेतम् क्षेवेत
उत्तमपुरुषः क्षेवेयम् क्षेवेव क्षेवेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षेव्यात्, क्षेव्याद् क्षेव्यास्ताम् क्षेव्यासुः
मध्यमपुरुषः क्षेव्याः क्षेव्यास्तम् क्षेव्यास्त
उत्तमपुरुषः क्षेव्यासम् क्षेव्यास्व क्षेव्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षेवीत्, अक्षेवीद् अक्षेविष्टाम् अक्षेविषुः
मध्यमपुरुषः अक्षेवीः अक्षेविष्टम् अक्षेविष्ट
उत्तमपुरुषः अक्षेविषम् अक्षेविष्व अक्षेविष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षेविष्यत्, अक्षेविष्यद् अक्षेविष्यताम् अक्षेविष्यन्
मध्यमपुरुषः अक्षेविष्यः अक्षेविष्यतम् अक्षेविष्यत
उत्तमपुरुषः अक्षेविष्यम् अक्षेविष्याव अक्षेविष्याम