संस्कृत धातुरूप - क्षर् (Samskrit Dhaturoop - kShar)

क्षर्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षरति क्षरतः क्षरन्ति
मध्यमपुरुषः क्षरसि क्षरथः क्षरथ
उत्तमपुरुषः क्षरामि क्षरावः क्षरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्षार चक्षरतुः चक्षरुः
मध्यमपुरुषः चक्षरिथ चक्षरथुः चक्षर
उत्तमपुरुषः चक्षर, चक्षार चक्षरिव चक्षरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षरिता क्षरितारौ क्षरितारः
मध्यमपुरुषः क्षरितासि क्षरितास्थः क्षरितास्थ
उत्तमपुरुषः क्षरितास्मि क्षरितास्वः क्षरितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षरिष्यति क्षरिष्यतः क्षरिष्यन्ति
मध्यमपुरुषः क्षरिष्यसि क्षरिष्यथः क्षरिष्यथ
उत्तमपुरुषः क्षरिष्यामि क्षरिष्यावः क्षरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षरतात्, क्षरताद्, क्षरतु क्षरताम् क्षरन्तु
मध्यमपुरुषः क्षर, क्षरतात्, क्षरताद् क्षरतम् क्षरत
उत्तमपुरुषः क्षराणि क्षराव क्षराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षरत्, अक्षरद् अक्षरताम् अक्षरन्
मध्यमपुरुषः अक्षरः अक्षरतम् अक्षरत
उत्तमपुरुषः अक्षरम् अक्षराव अक्षराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षरेत्, क्षरेद् क्षरेताम् क्षरेयुः
मध्यमपुरुषः क्षरेः क्षरेतम् क्षरेत
उत्तमपुरुषः क्षरेयम् क्षरेव क्षरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्षर्यात्, क्षर्याद् क्षर्यास्ताम् क्षर्यासुः
मध्यमपुरुषः क्षर्याः क्षर्यास्तम् क्षर्यास्त
उत्तमपुरुषः क्षर्यासम् क्षर्यास्व क्षर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षारीत्, अक्षारीद् अक्षारिष्टाम् अक्षारिषुः
मध्यमपुरुषः अक्षारीः अक्षारिष्टम् अक्षारिष्ट
उत्तमपुरुषः अक्षारिषम् अक्षारिष्व अक्षारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्षरिष्यत्, अक्षरिष्यद् अक्षरिष्यताम् अक्षरिष्यन्
मध्यमपुरुषः अक्षरिष्यः अक्षरिष्यतम् अक्षरिष्यत
उत्तमपुरुषः अक्षरिष्यम् अक्षरिष्याव अक्षरिष्याम