संस्कृत धातुरूप - कृत् (Samskrit Dhaturoop - kRRit)

कृत्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृन्तति कृन्ततः कृन्तन्ति
मध्यमपुरुषः कृन्तसि कृन्तथः कृन्तथ
उत्तमपुरुषः कृन्तामि कृन्तावः कृन्तामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकर्त चकृततुः चकृतुः
मध्यमपुरुषः चकर्तिथ चकृतथुः चकृत
उत्तमपुरुषः चकर्त चकृतिव चकृतिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तिता कर्तितारौ कर्तितारः
मध्यमपुरुषः कर्तितासि कर्तितास्थः कर्तितास्थ
उत्तमपुरुषः कर्तितास्मि कर्तितास्वः कर्तितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्तिष्यति, कर्त्स्यति कर्तिष्यतः, कर्त्स्यतः कर्तिष्यन्ति, कर्त्स्यन्ति
मध्यमपुरुषः कर्तिष्यसि, कर्त्स्यसि कर्तिष्यथः, कर्त्स्यथः कर्तिष्यथ, कर्त्स्यथ
उत्तमपुरुषः कर्तिष्यामि, कर्त्स्यामि कर्तिष्यावः, कर्त्स्यावः कर्तिष्यामः, कर्त्स्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृन्ततात्, कृन्तताद्, कृन्ततु कृन्तताम् कृन्तन्तु
मध्यमपुरुषः कृन्त, कृन्ततात्, कृन्तताद् कृन्ततम् कृन्तत
उत्तमपुरुषः कृन्तानि कृन्ताव कृन्ताम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृन्तत्, अकृन्तद् अकृन्तताम् अकृन्तन्
मध्यमपुरुषः अकृन्तः अकृन्ततम् अकृन्तत
उत्तमपुरुषः अकृन्तम् अकृन्ताव अकृन्ताम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृन्तेत्, कृन्तेद् कृन्तेताम् कृन्तेयुः
मध्यमपुरुषः कृन्तेः कृन्तेतम् कृन्तेत
उत्तमपुरुषः कृन्तेयम् कृन्तेव कृन्तेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृत्यात्, कृत्याद् कृत्यास्ताम् कृत्यासुः
मध्यमपुरुषः कृत्याः कृत्यास्तम् कृत्यास्त
उत्तमपुरुषः कृत्यासम् कृत्यास्व कृत्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्तीत्, अकर्तीद् अकर्तिष्टाम् अकर्तिषुः
मध्यमपुरुषः अकर्तीः अकर्तिष्टम् अकर्तिष्ट
उत्तमपुरुषः अकर्तिषम् अकर्तिष्व अकर्तिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्तिष्यत्, अकर्तिष्यद्, अकर्त्स्यत्, अकर्त्स्यद् अकर्तिष्यताम्, अकर्त्स्यताम् अकर्तिष्यन्, अकर्त्स्यन्
मध्यमपुरुषः अकर्तिष्यः, अकर्त्स्यः अकर्तिष्यतम्, अकर्त्स्यतम् अकर्तिष्यत, अकर्त्स्यत
उत्तमपुरुषः अकर्तिष्यम्, अकर्त्स्यम् अकर्तिष्याव, अकर्त्स्याव अकर्तिष्याम, अकर्त्स्याम