संस्कृत धातुरूप - कृड् (Samskrit Dhaturoop - kRRiD)

कृड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृडति कृडतः कृडन्ति
मध्यमपुरुषः कृडसि कृडथः कृडथ
उत्तमपुरुषः कृडामि कृडावः कृडामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकर्ड चकृडतुः चकृडुः
मध्यमपुरुषः चकृडिथ चकृडथुः चकृड
उत्तमपुरुषः चकर्ड, चकृड चकृडिव चकृडिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृडिता कृडितारौ कृडितारः
मध्यमपुरुषः कृडितासि कृडितास्थः कृडितास्थ
उत्तमपुरुषः कृडितास्मि कृडितास्वः कृडितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृडिष्यति कृडिष्यतः कृडिष्यन्ति
मध्यमपुरुषः कृडिष्यसि कृडिष्यथः कृडिष्यथ
उत्तमपुरुषः कृडिष्यामि कृडिष्यावः कृडिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृडतात्, कृडताद्, कृडतु कृडताम् कृडन्तु
मध्यमपुरुषः कृड, कृडतात्, कृडताद् कृडतम् कृडत
उत्तमपुरुषः कृडानि कृडाव कृडाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृडत्, अकृडद् अकृडताम् अकृडन्
मध्यमपुरुषः अकृडः अकृडतम् अकृडत
उत्तमपुरुषः अकृडम् अकृडाव अकृडाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृडेत्, कृडेद् कृडेताम् कृडेयुः
मध्यमपुरुषः कृडेः कृडेतम् कृडेत
उत्तमपुरुषः कृडेयम् कृडेव कृडेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कृड्यात्, कृड्याद् कृड्यास्ताम् कृड्यासुः
मध्यमपुरुषः कृड्याः कृड्यास्तम् कृड्यास्त
उत्तमपुरुषः कृड्यासम् कृड्यास्व कृड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृडीत्, अकृडीद् अकृडिष्टाम् अकृडिषुः
मध्यमपुरुषः अकृडीः अकृडिष्टम् अकृडिष्ट
उत्तमपुरुषः अकृडिषम् अकृडिष्व अकृडिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकृडिष्यत्, अकृडिष्यद् अकृडिष्यताम् अकृडिष्यन्
मध्यमपुरुषः अकृडिष्यः अकृडिष्यतम् अकृडिष्यत
उत्तमपुरुषः अकृडिष्यम् अकृडिष्याव अकृडिष्याम