संस्कृत धातुरूप - क्लिद् (Samskrit Dhaturoop - klid)

क्लिद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लिद्यति क्लिद्यतः क्लिद्यन्ति
मध्यमपुरुषः क्लिद्यसि क्लिद्यथः क्लिद्यथ
उत्तमपुरुषः क्लिद्यामि क्लिद्यावः क्लिद्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चिक्लेद चिक्लिदतुः चिक्लिदुः
मध्यमपुरुषः चिक्लेत्थ, चिक्लेदिथ चिक्लिदथुः चिक्लिद
उत्तमपुरुषः चिक्लेद चिक्लिदिव, चिक्लिद्व चिक्लिदिम, चिक्लिद्म

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लेत्ता, क्लेदिता क्लेत्तारौ, क्लेदितारौ क्लेत्तारः, क्लेदितारः
मध्यमपुरुषः क्लेत्तासि, क्लेदितासि क्लेत्तास्थः, क्लेदितास्थः क्लेत्तास्थ, क्लेदितास्थ
उत्तमपुरुषः क्लेत्तास्मि, क्लेदितास्मि क्लेत्तास्वः, क्लेदितास्वः क्लेत्तास्मः, क्लेदितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लेत्स्यति, क्लेदिष्यति क्लेत्स्यतः, क्लेदिष्यतः क्लेत्स्यन्ति, क्लेदिष्यन्ति
मध्यमपुरुषः क्लेत्स्यसि, क्लेदिष्यसि क्लेत्स्यथः, क्लेदिष्यथः क्लेत्स्यथ, क्लेदिष्यथ
उत्तमपुरुषः क्लेत्स्यामि, क्लेदिष्यामि क्लेत्स्यावः, क्लेदिष्यावः क्लेत्स्यामः, क्लेदिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लिद्यतात्, क्लिद्यताद्, क्लिद्यतु क्लिद्यताम् क्लिद्यन्तु
मध्यमपुरुषः क्लिद्य, क्लिद्यतात्, क्लिद्यताद् क्लिद्यतम् क्लिद्यत
उत्तमपुरुषः क्लिद्यानि क्लिद्याव क्लिद्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लिद्यत्, अक्लिद्यद् अक्लिद्यताम् अक्लिद्यन्
मध्यमपुरुषः अक्लिद्यः अक्लिद्यतम् अक्लिद्यत
उत्तमपुरुषः अक्लिद्यम् अक्लिद्याव अक्लिद्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लिद्येत्, क्लिद्येद् क्लिद्येताम् क्लिद्येयुः
मध्यमपुरुषः क्लिद्येः क्लिद्येतम् क्लिद्येत
उत्तमपुरुषः क्लिद्येयम् क्लिद्येव क्लिद्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्लिद्यात्, क्लिद्याद् क्लिद्यास्ताम् क्लिद्यासुः
मध्यमपुरुषः क्लिद्याः क्लिद्यास्तम् क्लिद्यास्त
उत्तमपुरुषः क्लिद्यासम् क्लिद्यास्व क्लिद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लिदत्, अक्लिदद् अक्लिदताम् अक्लिदन्
मध्यमपुरुषः अक्लिदः अक्लिदतम् अक्लिदत
उत्तमपुरुषः अक्लिदम् अक्लिदाव अक्लिदाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्लेत्स्यत्, अक्लेत्स्यद्, अक्लेदिष्यत्, अक्लेदिष्यद् अक्लेत्स्यताम्, अक्लेदिष्यताम् अक्लेत्स्यन्, अक्लेदिष्यन्
मध्यमपुरुषः अक्लेत्स्यः, अक्लेदिष्यः अक्लेत्स्यतम्, अक्लेदिष्यतम् अक्लेत्स्यत, अक्लेदिष्यत
उत्तमपुरुषः अक्लेत्स्यम्, अक्लेदिष्यम् अक्लेत्स्याव, अक्लेदिष्याव अक्लेत्स्याम, अक्लेदिष्याम