संस्कृत धातुरूप - खर्व् (Samskrit Dhaturoop - kharv)

खर्व्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्वति खर्वतः खर्वन्ति
मध्यमपुरुषः खर्वसि खर्वथः खर्वथ
उत्तमपुरुषः खर्वामि खर्वावः खर्वामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चखर्व चखर्वतुः चखर्वुः
मध्यमपुरुषः चखर्विथ चखर्वथुः चखर्व
उत्तमपुरुषः चखर्व चखर्विव चखर्विम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्विता खर्वितारौ खर्वितारः
मध्यमपुरुषः खर्वितासि खर्वितास्थः खर्वितास्थ
उत्तमपुरुषः खर्वितास्मि खर्वितास्वः खर्वितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्विष्यति खर्विष्यतः खर्विष्यन्ति
मध्यमपुरुषः खर्विष्यसि खर्विष्यथः खर्विष्यथ
उत्तमपुरुषः खर्विष्यामि खर्विष्यावः खर्विष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्वतात्, खर्वताद्, खर्वतु खर्वताम् खर्वन्तु
मध्यमपुरुषः खर्व, खर्वतात्, खर्वताद् खर्वतम् खर्वत
उत्तमपुरुषः खर्वाणि खर्वाव खर्वाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखर्वत्, अखर्वद् अखर्वताम् अखर्वन्
मध्यमपुरुषः अखर्वः अखर्वतम् अखर्वत
उत्तमपुरुषः अखर्वम् अखर्वाव अखर्वाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्वेत्, खर्वेद् खर्वेताम् खर्वेयुः
मध्यमपुरुषः खर्वेः खर्वेतम् खर्वेत
उत्तमपुरुषः खर्वेयम् खर्वेव खर्वेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः खर्व्यात्, खर्व्याद् खर्व्यास्ताम् खर्व्यासुः
मध्यमपुरुषः खर्व्याः खर्व्यास्तम् खर्व्यास्त
उत्तमपुरुषः खर्व्यासम् खर्व्यास्व खर्व्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखर्वीत्, अखर्वीद् अखर्विष्टाम् अखर्विषुः
मध्यमपुरुषः अखर्वीः अखर्विष्टम् अखर्विष्ट
उत्तमपुरुषः अखर्विषम् अखर्विष्व अखर्विष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अखर्विष्यत्, अखर्विष्यद् अखर्विष्यताम् अखर्विष्यन्
मध्यमपुरुषः अखर्विष्यः अखर्विष्यतम् अखर्विष्यत
उत्तमपुरुषः अखर्विष्यम् अखर्विष्याव अखर्विष्याम