संस्कृत धातुरूप - कर्ब् (Samskrit Dhaturoop - karb)

कर्ब्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्बति कर्बतः कर्बन्ति
मध्यमपुरुषः कर्बसि कर्बथः कर्बथ
उत्तमपुरुषः कर्बामि कर्बावः कर्बामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकर्ब चकर्बतुः चकर्बुः
मध्यमपुरुषः चकर्बिथ चकर्बथुः चकर्ब
उत्तमपुरुषः चकर्ब चकर्बिव चकर्बिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्बिता कर्बितारौ कर्बितारः
मध्यमपुरुषः कर्बितासि कर्बितास्थः कर्बितास्थ
उत्तमपुरुषः कर्बितास्मि कर्बितास्वः कर्बितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्बिष्यति कर्बिष्यतः कर्बिष्यन्ति
मध्यमपुरुषः कर्बिष्यसि कर्बिष्यथः कर्बिष्यथ
उत्तमपुरुषः कर्बिष्यामि कर्बिष्यावः कर्बिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्बतात्, कर्बताद्, कर्बतु कर्बताम् कर्बन्तु
मध्यमपुरुषः कर्ब, कर्बतात्, कर्बताद् कर्बतम् कर्बत
उत्तमपुरुषः कर्बाणि कर्बाव कर्बाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्बत्, अकर्बद् अकर्बताम् अकर्बन्
मध्यमपुरुषः अकर्बः अकर्बतम् अकर्बत
उत्तमपुरुषः अकर्बम् अकर्बाव अकर्बाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्बेत्, कर्बेद् कर्बेताम् कर्बेयुः
मध्यमपुरुषः कर्बेः कर्बेतम् कर्बेत
उत्तमपुरुषः कर्बेयम् कर्बेव कर्बेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कर्ब्यात्, कर्ब्याद् कर्ब्यास्ताम् कर्ब्यासुः
मध्यमपुरुषः कर्ब्याः कर्ब्यास्तम् कर्ब्यास्त
उत्तमपुरुषः कर्ब्यासम् कर्ब्यास्व कर्ब्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्बीत्, अकर्बीद् अकर्बिष्टाम् अकर्बिषुः
मध्यमपुरुषः अकर्बीः अकर्बिष्टम् अकर्बिष्ट
उत्तमपुरुषः अकर्बिषम् अकर्बिष्व अकर्बिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकर्बिष्यत्, अकर्बिष्यद् अकर्बिष्यताम् अकर्बिष्यन्
मध्यमपुरुषः अकर्बिष्यः अकर्बिष्यतम् अकर्बिष्यत
उत्तमपुरुषः अकर्बिष्यम् अकर्बिष्याव अकर्बिष्याम