संस्कृत धातुरूप - कम्प् (Samskrit Dhaturoop - kamp)

कम्प्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कम्पते कम्पेते कम्पन्ते
मध्यमपुरुषः कम्पसे कम्पेथे कम्पध्वे
उत्तमपुरुषः कम्पे कम्पावहे कम्पामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकम्पे चकम्पाते चकम्पिरे
मध्यमपुरुषः चकम्पिषे चकम्पाथे चकम्पिध्वे
उत्तमपुरुषः चकम्पे चकम्पिवहे चकम्पिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कम्पिता कम्पितारौ कम्पितारः
मध्यमपुरुषः कम्पितासे कम्पितासाथे कम्पिताध्वे
उत्तमपुरुषः कम्पिताहे कम्पितास्वहे कम्पितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कम्पिष्यते कम्पिष्येते कम्पिष्यन्ते
मध्यमपुरुषः कम्पिष्यसे कम्पिष्येथे कम्पिष्यध्वे
उत्तमपुरुषः कम्पिष्ये कम्पिष्यावहे कम्पिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कम्पताम् कम्पेताम् कम्पन्ताम्
मध्यमपुरुषः कम्पस्व कम्पेथाम् कम्पध्वम्
उत्तमपुरुषः कम्पै कम्पावहै कम्पामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकम्पत अकम्पेताम् अकम्पन्त
मध्यमपुरुषः अकम्पथाः अकम्पेथाम् अकम्पध्वम्
उत्तमपुरुषः अकम्पे अकम्पावहि अकम्पामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कम्पेत कम्पेयाताम् कम्पेरन्
मध्यमपुरुषः कम्पेथाः कम्पेयाथाम् कम्पेध्वम्
उत्तमपुरुषः कम्पेय कम्पेवहि कम्पेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कम्पिषीष्ट कम्पिषीयास्ताम् कम्पिषीरन्
मध्यमपुरुषः कम्पिषीष्ठाः कम्पिषीयास्थाम् कम्पिषीध्वम्
उत्तमपुरुषः कम्पिषीय कम्पिषीवहि कम्पिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकम्पिष्ट अकम्पिषाताम् अकम्पिषत
मध्यमपुरुषः अकम्पिष्ठाः अकम्पिषाथाम् अकम्पिध्वम्
उत्तमपुरुषः अकम्पिषि अकम्पिष्वहि अकम्पिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकम्पिष्यत अकम्पिष्येताम् अकम्पिष्यन्त
मध्यमपुरुषः अकम्पिष्यथाः अकम्पिष्येथाम् अकम्पिष्यध्वम्
उत्तमपुरुषः अकम्पिष्ये अकम्पिष्यावहि अकम्पिष्यामहि