संस्कृत धातुरूप - कख् (Samskrit Dhaturoop - kakh)

कख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कखति कखतः कखन्ति
मध्यमपुरुषः कखसि कखथः कखथ
उत्तमपुरुषः कखामि कखावः कखामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकाख चकखतुः चकखुः
मध्यमपुरुषः चकखिथ चकखथुः चकख
उत्तमपुरुषः चकख, चकाख चकखिव चकखिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कखिता कखितारौ कखितारः
मध्यमपुरुषः कखितासि कखितास्थः कखितास्थ
उत्तमपुरुषः कखितास्मि कखितास्वः कखितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कखिष्यति कखिष्यतः कखिष्यन्ति
मध्यमपुरुषः कखिष्यसि कखिष्यथः कखिष्यथ
उत्तमपुरुषः कखिष्यामि कखिष्यावः कखिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कखतात्, कखताद्, कखतु कखताम् कखन्तु
मध्यमपुरुषः कख, कखतात्, कखताद् कखतम् कखत
उत्तमपुरुषः कखानि कखाव कखाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकखत्, अकखद् अकखताम् अकखन्
मध्यमपुरुषः अकखः अकखतम् अकखत
उत्तमपुरुषः अकखम् अकखाव अकखाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कखेत्, कखेद् कखेताम् कखेयुः
मध्यमपुरुषः कखेः कखेतम् कखेत
उत्तमपुरुषः कखेयम् कखेव कखेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कख्यात्, कख्याद् कख्यास्ताम् कख्यासुः
मध्यमपुरुषः कख्याः कख्यास्तम् कख्यास्त
उत्तमपुरुषः कख्यासम् कख्यास्व कख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकखीत्, अकखीद्, अकाखीत्, अकाखीद् अकखिष्टाम्, अकाखिष्टाम् अकखिषुः, अकाखिषुः
मध्यमपुरुषः अकखीः, अकाखीः अकखिष्टम्, अकाखिष्टम् अकखिष्ट, अकाखिष्ट
उत्तमपुरुषः अकखिषम्, अकाखिषम् अकखिष्व, अकाखिष्व अकखिष्म, अकाखिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकखिष्यत्, अकखिष्यद् अकखिष्यताम् अकखिष्यन्
मध्यमपुरुषः अकखिष्यः अकखिष्यतम् अकखिष्यत
उत्तमपुरुषः अकखिष्यम् अकखिष्याव अकखिष्याम