संस्कृत धातुरूप - कद् (Samskrit Dhaturoop - kad)

कद्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कदते कदेते कदन्ते
मध्यमपुरुषः कदसे कदेथे कदध्वे
उत्तमपुरुषः कदे कदावहे कदामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकदे चकदाते चकदिरे
मध्यमपुरुषः चकदिषे चकदाथे चकदिध्वे
उत्तमपुरुषः चकदे चकदिवहे चकदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कदिता कदितारौ कदितारः
मध्यमपुरुषः कदितासे कदितासाथे कदिताध्वे
उत्तमपुरुषः कदिताहे कदितास्वहे कदितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कदिष्यते कदिष्येते कदिष्यन्ते
मध्यमपुरुषः कदिष्यसे कदिष्येथे कदिष्यध्वे
उत्तमपुरुषः कदिष्ये कदिष्यावहे कदिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कदताम् कदेताम् कदन्ताम्
मध्यमपुरुषः कदस्व कदेथाम् कदध्वम्
उत्तमपुरुषः कदै कदावहै कदामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकदत अकदेताम् अकदन्त
मध्यमपुरुषः अकदथाः अकदेथाम् अकदध्वम्
उत्तमपुरुषः अकदे अकदावहि अकदामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कदेत कदेयाताम् कदेरन्
मध्यमपुरुषः कदेथाः कदेयाथाम् कदेध्वम्
उत्तमपुरुषः कदेय कदेवहि कदेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कदिषीष्ट कदिषीयास्ताम् कदिषीरन्
मध्यमपुरुषः कदिषीष्ठाः कदिषीयास्थाम् कदिषीध्वम्
उत्तमपुरुषः कदिषीय कदिषीवहि कदिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकदिष्ट अकदिषाताम् अकदिषत
मध्यमपुरुषः अकदिष्ठाः अकदिषाथाम् अकदिध्वम्
उत्तमपुरुषः अकदिषि अकदिष्वहि अकदिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकदिष्यत अकदिष्येताम् अकदिष्यन्त
मध्यमपुरुषः अकदिष्यथाः अकदिष्येथाम् अकदिष्यध्वम्
उत्तमपुरुषः अकदिष्ये अकदिष्यावहि अकदिष्यामहि