#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - ज्ञप् (Samskrit Dhaturoop - j~nap)

ज्ञप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयति ज्ञपयतः ज्ञपयन्ति
मध्यमपुरुषः ज्ञपयसि ज्ञपयथः ज्ञपयथ
उत्तमपुरुषः ज्ञपयामि ज्ञपयावः ज्ञपयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयाञ्चकार, ज्ञपयामास, ज्ञपयाम्बभूव ज्ञपयाञ्चक्रतुः, ज्ञपयामासतुः, ज्ञपयाम्बभूवतुः ज्ञपयाञ्चक्रुः, ज्ञपयामासुः, ज्ञपयाम्बभूवुः
मध्यमपुरुषः ज्ञपयाञ्चकर्थ, ज्ञपयामासिथ, ज्ञपयाम्बभूविथ ज्ञपयाञ्चक्रथुः, ज्ञपयामासथुः, ज्ञपयाम्बभूवथुः ज्ञपयाञ्चक्र, ज्ञपयामास, ज्ञपयाम्बभूव
उत्तमपुरुषः ज्ञपयाञ्चकर, ज्ञपयाञ्चकार, ज्ञपयामास, ज्ञपयाम्बभूव ज्ञपयाञ्चकृव, ज्ञपयामासिव, ज्ञपयाम्बभूविव ज्ञपयाञ्चकृम, ज्ञपयामासिम, ज्ञपयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयिता ज्ञपयितारौ ज्ञपयितारः
मध्यमपुरुषः ज्ञपयितासि ज्ञपयितास्थः ज्ञपयितास्थ
उत्तमपुरुषः ज्ञपयितास्मि ज्ञपयितास्वः ज्ञपयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयिष्यति ज्ञपयिष्यतः ज्ञपयिष्यन्ति
मध्यमपुरुषः ज्ञपयिष्यसि ज्ञपयिष्यथः ज्ञपयिष्यथ
उत्तमपुरुषः ज्ञपयिष्यामि ज्ञपयिष्यावः ज्ञपयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयतात्, ज्ञपयताद्, ज्ञपयतु ज्ञपयताम् ज्ञपयन्तु
मध्यमपुरुषः ज्ञपय, ज्ञपयतात्, ज्ञपयताद् ज्ञपयतम् ज्ञपयत
उत्तमपुरुषः ज्ञपयानि ज्ञपयाव ज्ञपयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अज्ञपयत्, अज्ञपयद् अज्ञपयताम् अज्ञपयन्
मध्यमपुरुषः अज्ञपयः अज्ञपयतम् अज्ञपयत
उत्तमपुरुषः अज्ञपयम् अज्ञपयाव अज्ञपयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयेत्, ज्ञपयेद् ज्ञपयेताम् ज्ञपयेयुः
मध्यमपुरुषः ज्ञपयेः ज्ञपयेतम् ज्ञपयेत
उत्तमपुरुषः ज्ञपयेयम् ज्ञपयेव ज्ञपयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञप्यात्, ज्ञप्याद् ज्ञप्यास्ताम् ज्ञप्यासुः
मध्यमपुरुषः ज्ञप्याः ज्ञप्यास्तम् ज्ञप्यास्त
उत्तमपुरुषः ज्ञप्यासम् ज्ञप्यास्व ज्ञप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजिज्ञपत्, अजिज्ञपद् अजिज्ञपताम् अजिज्ञपन्
मध्यमपुरुषः अजिज्ञपः अजिज्ञपतम् अजिज्ञपत
उत्तमपुरुषः अजिज्ञपम् अजिज्ञपाव अजिज्ञपाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अज्ञपयिष्यत्, अज्ञपयिष्यद् अज्ञपयिष्यताम् अज्ञपयिष्यन्
मध्यमपुरुषः अज्ञपयिष्यः अज्ञपयिष्यतम् अज्ञपयिष्यत
उत्तमपुरुषः अज्ञपयिष्यम् अज्ञपयिष्याव अज्ञपयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयते ज्ञपयेते ज्ञपयन्ते
मध्यमपुरुषः ज्ञपयसे ज्ञपयेथे ज्ञपयध्वे
उत्तमपुरुषः ज्ञपये ज्ञपयावहे ज्ञपयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयाञ्चक्रे, ज्ञपयामास, ज्ञपयाम्बभूव ज्ञपयाञ्चक्राते, ज्ञपयामासतुः, ज्ञपयाम्बभूवतुः ज्ञपयाञ्चक्रिरे, ज्ञपयामासुः, ज्ञपयाम्बभूवुः
मध्यमपुरुषः ज्ञपयाञ्चकृषे, ज्ञपयामासिथ, ज्ञपयाम्बभूविथ ज्ञपयाञ्चक्राथे, ज्ञपयामासथुः, ज्ञपयाम्बभूवथुः ज्ञपयाञ्चकृढ्वे, ज्ञपयामास, ज्ञपयाम्बभूव
उत्तमपुरुषः ज्ञपयाञ्चक्रे, ज्ञपयामास, ज्ञपयाम्बभूव ज्ञपयाञ्चकृवहे, ज्ञपयामासिव, ज्ञपयाम्बभूविव ज्ञपयाञ्चकृमहे, ज्ञपयामासिम, ज्ञपयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयिता ज्ञपयितारौ ज्ञपयितारः
मध्यमपुरुषः ज्ञपयितासे ज्ञपयितासाथे ज्ञपयिताध्वे
उत्तमपुरुषः ज्ञपयिताहे ज्ञपयितास्वहे ज्ञपयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयिष्यते ज्ञपयिष्येते ज्ञपयिष्यन्ते
मध्यमपुरुषः ज्ञपयिष्यसे ज्ञपयिष्येथे ज्ञपयिष्यध्वे
उत्तमपुरुषः ज्ञपयिष्ये ज्ञपयिष्यावहे ज्ञपयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयताम् ज्ञपयेताम् ज्ञपयन्ताम्
मध्यमपुरुषः ज्ञपयस्व ज्ञपयेथाम् ज्ञपयध्वम्
उत्तमपुरुषः ज्ञपयै ज्ञपयावहै ज्ञपयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अज्ञपयत अज्ञपयेताम् अज्ञपयन्त
मध्यमपुरुषः अज्ञपयथाः अज्ञपयेथाम् अज्ञपयध्वम्
उत्तमपुरुषः अज्ञपये अज्ञपयावहि अज्ञपयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयेत ज्ञपयेयाताम् ज्ञपयेरन्
मध्यमपुरुषः ज्ञपयेथाः ज्ञपयेयाथाम् ज्ञपयेध्वम्
उत्तमपुरुषः ज्ञपयेय ज्ञपयेवहि ज्ञपयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्ञपयिषीष्ट ज्ञपयिषीयास्ताम् ज्ञपयिषीरन्
मध्यमपुरुषः ज्ञपयिषीष्ठाः ज्ञपयिषीयास्थाम् ज्ञपयिषीढ्वम्, ज्ञपयिषीध्वम्
उत्तमपुरुषः ज्ञपयिषीय ज्ञपयिषीवहि ज्ञपयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजिज्ञपत अजिज्ञपेताम् अजिज्ञपन्त
मध्यमपुरुषः अजिज्ञपथाः अजिज्ञपेथाम् अजिज्ञपध्वम्
उत्तमपुरुषः अजिज्ञपे अजिज्ञपावहि अजिज्ञपामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अज्ञपयिष्यत अज्ञपयिष्येताम् अज्ञपयिष्यन्त
मध्यमपुरुषः अज्ञपयिष्यथाः अज्ञपयिष्येथाम् अज्ञपयिष्यध्वम्
उत्तमपुरुषः अज्ञपयिष्ये अज्ञपयिष्यावहि अज्ञपयिष्यामहि