संस्कृत धातुरूप - ज्यु (Samskrit Dhaturoop - jyu)

ज्यु

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्यवते ज्यवेते ज्यवन्ते
मध्यमपुरुषः ज्यवसे ज्यवेथे ज्यवध्वे
उत्तमपुरुषः ज्यवे ज्यवावहे ज्यवामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुज्युवे जुज्युवाते जुज्युविरे
मध्यमपुरुषः जुज्युविषे जुज्युवाथे जुज्युविढ्वे, जुज्युविध्वे
उत्तमपुरुषः जुज्युवे जुज्युविवहे जुज्युविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्योता ज्योतारौ ज्योतारः
मध्यमपुरुषः ज्योतासे ज्योतासाथे ज्योताध्वे
उत्तमपुरुषः ज्योताहे ज्योतास्वहे ज्योतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्योष्यते ज्योष्येते ज्योष्यन्ते
मध्यमपुरुषः ज्योष्यसे ज्योष्येथे ज्योष्यध्वे
उत्तमपुरुषः ज्योष्ये ज्योष्यावहे ज्योष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्यवताम् ज्यवेताम् ज्यवन्ताम्
मध्यमपुरुषः ज्यवस्व ज्यवेथाम् ज्यवध्वम्
उत्तमपुरुषः ज्यवै ज्यवावहै ज्यवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अज्यवत अज्यवेताम् अज्यवन्त
मध्यमपुरुषः अज्यवथाः अज्यवेथाम् अज्यवध्वम्
उत्तमपुरुषः अज्यवे अज्यवावहि अज्यवामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्यवेत ज्यवेयाताम् ज्यवेरन्
मध्यमपुरुषः ज्यवेथाः ज्यवेयाथाम् ज्यवेध्वम्
उत्तमपुरुषः ज्यवेय ज्यवेवहि ज्यवेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ज्योषीष्ट ज्योषीयास्ताम् ज्योषीरन्
मध्यमपुरुषः ज्योषीष्ठाः ज्योषीयास्थाम् ज्योषीढ्वम्
उत्तमपुरुषः ज्योषीय ज्योषीवहि ज्योषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अज्योष्ट अज्योषाताम् अज्योषत
मध्यमपुरुषः अज्योष्ठाः अज्योषाथाम् अज्योढ्वम्
उत्तमपुरुषः अज्योषि अज्योष्वहि अज्योष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अज्योष्यत अज्योष्येताम् अज्योष्यन्त
मध्यमपुरुषः अज्योष्यथाः अज्योष्येथाम् अज्योष्यध्वम्
उत्तमपुरुषः अज्योष्ये अज्योष्यावहि अज्योष्यामहि