संस्कृत धातुरूप - जुन् (Samskrit Dhaturoop - jun)

जुन्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुनति जुनतः जुनन्ति
मध्यमपुरुषः जुनसि जुनथः जुनथ
उत्तमपुरुषः जुनामि जुनावः जुनामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुजोन जुजुनतुः जुजुनुः
मध्यमपुरुषः जुजोनिथ जुजुनथुः जुजुन
उत्तमपुरुषः जुजोन जुजुनिव जुजुनिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जोनिता जोनितारौ जोनितारः
मध्यमपुरुषः जोनितासि जोनितास्थः जोनितास्थ
उत्तमपुरुषः जोनितास्मि जोनितास्वः जोनितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जोनिष्यति जोनिष्यतः जोनिष्यन्ति
मध्यमपुरुषः जोनिष्यसि जोनिष्यथः जोनिष्यथ
उत्तमपुरुषः जोनिष्यामि जोनिष्यावः जोनिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुनतात्, जुनताद्, जुनतु जुनताम् जुनन्तु
मध्यमपुरुषः जुन, जुनतात्, जुनताद् जुनतम् जुनत
उत्तमपुरुषः जुनानि जुनाव जुनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजुनत्, अजुनद् अजुनताम् अजुनन्
मध्यमपुरुषः अजुनः अजुनतम् अजुनत
उत्तमपुरुषः अजुनम् अजुनाव अजुनाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुनेत्, जुनेद् जुनेताम् जुनेयुः
मध्यमपुरुषः जुनेः जुनेतम् जुनेत
उत्तमपुरुषः जुनेयम् जुनेव जुनेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुन्यात्, जुन्याद् जुन्यास्ताम् जुन्यासुः
मध्यमपुरुषः जुन्याः जुन्यास्तम् जुन्यास्त
उत्तमपुरुषः जुन्यासम् जुन्यास्व जुन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजोनीत्, अजोनीद् अजोनिष्टाम् अजोनिषुः
मध्यमपुरुषः अजोनीः अजोनिष्टम् अजोनिष्ट
उत्तमपुरुषः अजोनिषम् अजोनिष्व अजोनिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजोनिष्यत्, अजोनिष्यद् अजोनिष्यताम् अजोनिष्यन्
मध्यमपुरुषः अजोनिष्यः अजोनिष्यतम् अजोनिष्यत
उत्तमपुरुषः अजोनिष्यम् अजोनिष्याव अजोनिष्याम