संस्कृत धातुरूप - जि (Samskrit Dhaturoop - ji)

जि

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जयति जयतः जयन्ति
मध्यमपुरुषः जयसि जयथः जयथ
उत्तमपुरुषः जयामि जयावः जयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जिगाय जिग्यतुः जिग्युः
मध्यमपुरुषः जिगयिथ, जिगेथ जिग्यथुः जिग्य
उत्तमपुरुषः जिगय, जिगाय जिग्यिव जिग्यिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जेता जेतारौ जेतारः
मध्यमपुरुषः जेतासि जेतास्थः जेतास्थ
उत्तमपुरुषः जेतास्मि जेतास्वः जेतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जेष्यति जेष्यतः जेष्यन्ति
मध्यमपुरुषः जेष्यसि जेष्यथः जेष्यथ
उत्तमपुरुषः जेष्यामि जेष्यावः जेष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जयतात्, जयताद्, जयतु जयताम् जयन्तु
मध्यमपुरुषः जय, जयतात्, जयताद् जयतम् जयत
उत्तमपुरुषः जयानि जयाव जयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजयत्, अजयद् अजयताम् अजयन्
मध्यमपुरुषः अजयः अजयतम् अजयत
उत्तमपुरुषः अजयम् अजयाव अजयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जयेत्, जयेद् जयेताम् जयेयुः
मध्यमपुरुषः जयेः जयेतम् जयेत
उत्तमपुरुषः जयेयम् जयेव जयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जीयात्, जीयाद् जीयास्ताम् जीयासुः
मध्यमपुरुषः जीयाः जीयास्तम् जीयास्त
उत्तमपुरुषः जीयासम् जीयास्व जीयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजैषीत्, अजैषीद् अजैष्टाम् अजैषुः
मध्यमपुरुषः अजैषीः अजैष्टम् अजैष्ट
उत्तमपुरुषः अजैषम् अजैष्व अजैष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजेष्यत्, अजेष्यद् अजेष्यताम् अजेष्यन्
मध्यमपुरुषः अजेष्यः अजेष्यतम् अजेष्यत
उत्तमपुरुषः अजेष्यम् अजेष्याव अजेष्याम