संस्कृत धातुरूप - जन् (Samskrit Dhaturoop - jan)

जन्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजन्ति जजातः जज्ञति
मध्यमपुरुषः जजंसि जजाथः जजाथ
उत्तमपुरुषः जजन्मि जजन्वः जजन्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजान जज्ञतुः जज्ञुः
मध्यमपुरुषः जेनिथ जज्ञथुः जज्ञ
उत्तमपुरुषः जजन, जजान जज्ञिव जज्ञिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जनिता जनितारौ जनितारः
मध्यमपुरुषः जनितासि जनितास्थः जनितास्थ
उत्तमपुरुषः जनितास्मि जनितास्वः जनितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जनिष्यति जनिष्यतः जनिष्यन्ति
मध्यमपुरुषः जनिष्यसि जनिष्यथः जनिष्यथ
उत्तमपुरुषः जनिष्यामि जनिष्यावः जनिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजन्तु, जजातात्, जजाताद् जजाताम् जज्ञतु
मध्यमपुरुषः जजातात्, जजाताद्, जजाहि जजातम् जजात
उत्तमपुरुषः जजनानि जजनाव जजनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजजन् अजजाताम् अजज्ञुः
मध्यमपुरुषः अजजन् अजजातम् अजजात
उत्तमपुरुषः अजजनम् अजजन्व अजजन्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजन्यात्, जजन्याद्, जजायात्, जजायाद् जजन्याताम्, जजायाताम् जजन्युः, जजायुः
मध्यमपुरुषः जजन्याः, जजायाः जजन्यातम्, जजायातम् जजन्यात, जजायात
उत्तमपुरुषः जजन्याम्, जजायाम् जजन्याव, जजायाव जजन्याम, जजायाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जन्यात्, जन्याद्, जायात्, जायाद् जन्यास्ताम्, जायास्ताम् जन्यासुः, जायासुः
मध्यमपुरुषः जन्याः, जायाः जन्यास्तम्, जायास्तम् जन्यास्त, जायास्त
उत्तमपुरुषः जन्यासम्, जायासम् जन्यास्व, जायास्व जन्यास्म, जायास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजनीत्, अजनीद्, अजानीत्, अजानीद् अजनिष्टाम्, अजानिष्टाम् अजनिषुः, अजानिषुः
मध्यमपुरुषः अजनीः, अजानीः अजनिष्टम्, अजानिष्टम् अजनिष्ट, अजानिष्ट
उत्तमपुरुषः अजनिषम्, अजानिषम् अजनिष्व, अजानिष्व अजनिष्म, अजानिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजनिष्यत्, अजनिष्यद् अजनिष्यताम् अजनिष्यन्
मध्यमपुरुषः अजनिष्यः अजनिष्यतम् अजनिष्यत
उत्तमपुरुषः अजनिष्यम् अजनिष्याव अजनिष्याम