संस्कृत धातुरूप - जै (Samskrit Dhaturoop - jai)

जै

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जायति जायतः जायन्ति
मध्यमपुरुषः जायसि जायथः जायथ
उत्तमपुरुषः जायामि जायावः जायामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजौ जजतुः जजुः
मध्यमपुरुषः जजाथ, जजिथ जजथुः जज
उत्तमपुरुषः जजौ जजिव जजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जाता जातारौ जातारः
मध्यमपुरुषः जातासि जातास्थः जातास्थ
उत्तमपुरुषः जातास्मि जातास्वः जातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जास्यति जास्यतः जास्यन्ति
मध्यमपुरुषः जास्यसि जास्यथः जास्यथ
उत्तमपुरुषः जास्यामि जास्यावः जास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जायतात्, जायताद्, जायतु जायताम् जायन्तु
मध्यमपुरुषः जाय, जायतात्, जायताद् जायतम् जायत
उत्तमपुरुषः जायानि जायाव जायाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजायत्, अजायद् अजायताम् अजायन्
मध्यमपुरुषः अजायः अजायतम् अजायत
उत्तमपुरुषः अजायम् अजायाव अजायाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जायेत्, जायेद् जायेताम् जायेयुः
मध्यमपुरुषः जायेः जायेतम् जायेत
उत्तमपुरुषः जायेयम् जायेव जायेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जायात्, जायाद् जायास्ताम् जायासुः
मध्यमपुरुषः जायाः जायास्तम् जायास्त
उत्तमपुरुषः जायासम् जायास्व जायास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजासीत्, अजासीद् अजासिष्टाम् अजासिषुः
मध्यमपुरुषः अजासीः अजासिष्टम् अजासिष्ट
उत्तमपुरुषः अजासिषम् अजासिष्व अजासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजास्यत्, अजास्यद् अजास्यताम् अजास्यन्
मध्यमपुरुषः अजास्यः अजास्यतम् अजास्यत
उत्तमपुरुषः अजास्यम् अजास्याव अजास्याम