संस्कृत धातुरूप - इट् (Samskrit Dhaturoop - iT)

इट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एटति एटतः एटन्ति
मध्यमपुरुषः एटसि एटथः एटथ
उत्तमपुरुषः एटामि एटावः एटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इयेट ईटतुः ईटुः
मध्यमपुरुषः इयेटिथ ईटथुः ईट
उत्तमपुरुषः इयेट ईटिव ईटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एटिता एटितारौ एटितारः
मध्यमपुरुषः एटितासि एटितास्थः एटितास्थ
उत्तमपुरुषः एटितास्मि एटितास्वः एटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एटिष्यति एटिष्यतः एटिष्यन्ति
मध्यमपुरुषः एटिष्यसि एटिष्यथः एटिष्यथ
उत्तमपुरुषः एटिष्यामि एटिष्यावः एटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एटतात्, एटताद्, एटतु एटताम् एटन्तु
मध्यमपुरुषः एट, एटतात्, एटताद् एटतम् एटत
उत्तमपुरुषः एटानि एटाव एटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐटत्, ऐटद् ऐटताम् ऐटन्
मध्यमपुरुषः ऐटः ऐटतम् ऐटत
उत्तमपुरुषः ऐटम् ऐटाव ऐटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एटेत्, एटेद् एटेताम् एटेयुः
मध्यमपुरुषः एटेः एटेतम् एटेत
उत्तमपुरुषः एटेयम् एटेव एटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इट्यात्, इट्याद् इट्यास्ताम् इट्यासुः
मध्यमपुरुषः इट्याः इट्यास्तम् इट्यास्त
उत्तमपुरुषः इट्यासम् इट्यास्व इट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐटीत्, ऐटीद् ऐटिष्टाम् ऐटिषुः
मध्यमपुरुषः ऐटीः ऐटिष्टम् ऐटिष्ट
उत्तमपुरुषः ऐटिषम् ऐटिष्व ऐटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐटिष्यत्, ऐटिष्यद् ऐटिष्यताम् ऐटिष्यन्
मध्यमपुरुषः ऐटिष्यः ऐटिष्यतम् ऐटिष्यत
उत्तमपुरुषः ऐटिष्यम् ऐटिष्याव ऐटिष्याम