संस्कृत धातुरूप - इन्व् (Samskrit Dhaturoop - inv)

इन्व्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्वति इन्वतः इन्वन्ति
मध्यमपुरुषः इन्वसि इन्वथः इन्वथ
उत्तमपुरुषः इन्वामि इन्वावः इन्वामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्वाञ्चकार, इन्वामास, इन्वाम्बभूव इन्वाञ्चक्रतुः, इन्वामासतुः, इन्वाम्बभूवतुः इन्वाञ्चक्रुः, इन्वामासुः, इन्वाम्बभूवुः
मध्यमपुरुषः इन्वाञ्चकर्थ, इन्वामासिथ, इन्वाम्बभूविथ इन्वाञ्चक्रथुः, इन्वामासथुः, इन्वाम्बभूवथुः इन्वाञ्चक्र, इन्वामास, इन्वाम्बभूव
उत्तमपुरुषः इन्वाञ्चकर, इन्वाञ्चकार, इन्वामास, इन्वाम्बभूव इन्वाञ्चकृव, इन्वामासिव, इन्वाम्बभूविव इन्वाञ्चकृम, इन्वामासिम, इन्वाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्विता इन्वितारौ इन्वितारः
मध्यमपुरुषः इन्वितासि इन्वितास्थः इन्वितास्थ
उत्तमपुरुषः इन्वितास्मि इन्वितास्वः इन्वितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्विष्यति इन्विष्यतः इन्विष्यन्ति
मध्यमपुरुषः इन्विष्यसि इन्विष्यथः इन्विष्यथ
उत्तमपुरुषः इन्विष्यामि इन्विष्यावः इन्विष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्वतात्, इन्वताद्, इन्वतु इन्वताम् इन्वन्तु
मध्यमपुरुषः इन्व, इन्वतात्, इन्वताद् इन्वतम् इन्वत
उत्तमपुरुषः इन्वानि इन्वाव इन्वाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐन्वत्, ऐन्वद् ऐन्वताम् ऐन्वन्
मध्यमपुरुषः ऐन्वः ऐन्वतम् ऐन्वत
उत्तमपुरुषः ऐन्वम् ऐन्वाव ऐन्वाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्वेत्, इन्वेद् इन्वेताम् इन्वेयुः
मध्यमपुरुषः इन्वेः इन्वेतम् इन्वेत
उत्तमपुरुषः इन्वेयम् इन्वेव इन्वेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्व्यात्, इन्व्याद् इन्व्यास्ताम् इन्व्यासुः
मध्यमपुरुषः इन्व्याः इन्व्यास्तम् इन्व्यास्त
उत्तमपुरुषः इन्व्यासम् इन्व्यास्व इन्व्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐन्वीत्, ऐन्वीद् ऐन्विष्टाम् ऐन्विषुः
मध्यमपुरुषः ऐन्वीः ऐन्विष्टम् ऐन्विष्ट
उत्तमपुरुषः ऐन्विषम् ऐन्विष्व ऐन्विष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐन्विष्यत्, ऐन्विष्यद् ऐन्विष्यताम् ऐन्विष्यन्
मध्यमपुरुषः ऐन्विष्यः ऐन्विष्यतम् ऐन्विष्यत
उत्तमपुरुषः ऐन्विष्यम् ऐन्विष्याव ऐन्विष्याम