संस्कृत धातुरूप - इल् (Samskrit Dhaturoop - il)

इल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इलति इलतः इलन्ति
मध्यमपुरुषः इलसि इलथः इलथ
उत्तमपुरुषः इलामि इलावः इलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इयेल ईलतुः ईलुः
मध्यमपुरुषः इयेलिथ ईलथुः ईल
उत्तमपुरुषः इयेल ईलिव ईलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एलिता एलितारौ एलितारः
मध्यमपुरुषः एलितासि एलितास्थः एलितास्थ
उत्तमपुरुषः एलितास्मि एलितास्वः एलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एलिष्यति एलिष्यतः एलिष्यन्ति
मध्यमपुरुषः एलिष्यसि एलिष्यथः एलिष्यथ
उत्तमपुरुषः एलिष्यामि एलिष्यावः एलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इलतात्, इलताद्, इलतु इलताम् इलन्तु
मध्यमपुरुषः इल, इलतात्, इलताद् इलतम् इलत
उत्तमपुरुषः इलानि इलाव इलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐलत्, ऐलद् ऐलताम् ऐलन्
मध्यमपुरुषः ऐलः ऐलतम् ऐलत
उत्तमपुरुषः ऐलम् ऐलाव ऐलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इलेत्, इलेद् इलेताम् इलेयुः
मध्यमपुरुषः इलेः इलेतम् इलेत
उत्तमपुरुषः इलेयम् इलेव इलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इल्यात्, इल्याद् इल्यास्ताम् इल्यासुः
मध्यमपुरुषः इल्याः इल्यास्तम् इल्यास्त
उत्तमपुरुषः इल्यासम् इल्यास्व इल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐलीत्, ऐलीद् ऐलिष्टाम् ऐलिषुः
मध्यमपुरुषः ऐलीः ऐलिष्टम् ऐलिष्ट
उत्तमपुरुषः ऐलिषम् ऐलिष्व ऐलिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐलिष्यत्, ऐलिष्यद् ऐलिष्यताम् ऐलिष्यन्
मध्यमपुरुषः ऐलिष्यः ऐलिष्यतम् ऐलिष्यत
उत्तमपुरुषः ऐलिष्यम् ऐलिष्याव ऐलिष्याम