notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - हुड् (Samskrit Dhaturoop - huD)

हुड्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः होडति होडतः होडन्ति
मध्यमपुरुषः होडसि होडथः होडथ
उत्तमपुरुषः होडामि होडावः होडामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जुहोड जुहुडतुः जुहुडुः
मध्यमपुरुषः जुहोडिथ जुहुडथुः जुहुड
उत्तमपुरुषः जुहोड जुहुडिव जुहुडिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः होडिता होडितारौ होडितारः
मध्यमपुरुषः होडितासि होडितास्थः होडितास्थ
उत्तमपुरुषः होडितास्मि होडितास्वः होडितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः होडिष्यति होडिष्यतः होडिष्यन्ति
मध्यमपुरुषः होडिष्यसि होडिष्यथः होडिष्यथ
उत्तमपुरुषः होडिष्यामि होडिष्यावः होडिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः होडतात्, होडताद्, होडतु होडताम् होडन्तु
मध्यमपुरुषः होड, होडतात्, होडताद् होडतम् होडत
उत्तमपुरुषः होडानि होडाव होडाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहोडत्, अहोडद् अहोडताम् अहोडन्
मध्यमपुरुषः अहोडः अहोडतम् अहोडत
उत्तमपुरुषः अहोडम् अहोडाव अहोडाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः होडेत्, होडेद् होडेताम् होडेयुः
मध्यमपुरुषः होडेः होडेतम् होडेत
उत्तमपुरुषः होडेयम् होडेव होडेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हुड्यात्, हुड्याद् हुड्यास्ताम् हुड्यासुः
मध्यमपुरुषः हुड्याः हुड्यास्तम् हुड्यास्त
उत्तमपुरुषः हुड्यासम् हुड्यास्व हुड्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहोडीत्, अहोडीद् अहोडिष्टाम् अहोडिषुः
मध्यमपुरुषः अहोडीः अहोडिष्टम् अहोडिष्ट
उत्तमपुरुषः अहोडिषम् अहोडिष्व अहोडिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहोडिष्यत्, अहोडिष्यद् अहोडिष्यताम् अहोडिष्यन्
मध्यमपुरुषः अहोडिष्यः अहोडिष्यतम् अहोडिष्यत
उत्तमपुरुषः अहोडिष्यम् अहोडिष्याव अहोडिष्याम