संस्कृत धातुरूप - ह्रीच्छ् (Samskrit Dhaturoop - hrIchCh)

ह्रीच्छ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रीच्छति ह्रीच्छतः ह्रीच्छन्ति
मध्यमपुरुषः ह्रीच्छसि ह्रीच्छथः ह्रीच्छथ
उत्तमपुरुषः ह्रीच्छामि ह्रीच्छावः ह्रीच्छामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जिह्रीच्छ जिह्रीच्छतुः जिह्रीच्छुः
मध्यमपुरुषः जिह्रीच्छिथ जिह्रीच्छथुः जिह्रीच्छ
उत्तमपुरुषः जिह्रीच्छ जिह्रीच्छिव जिह्रीच्छिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रीच्छिता ह्रीच्छितारौ ह्रीच्छितारः
मध्यमपुरुषः ह्रीच्छितासि ह्रीच्छितास्थः ह्रीच्छितास्थ
उत्तमपुरुषः ह्रीच्छितास्मि ह्रीच्छितास्वः ह्रीच्छितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रीच्छिष्यति ह्रीच्छिष्यतः ह्रीच्छिष्यन्ति
मध्यमपुरुषः ह्रीच्छिष्यसि ह्रीच्छिष्यथः ह्रीच्छिष्यथ
उत्तमपुरुषः ह्रीच्छिष्यामि ह्रीच्छिष्यावः ह्रीच्छिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रीच्छतात्, ह्रीच्छताद्, ह्रीच्छतु ह्रीच्छताम् ह्रीच्छन्तु
मध्यमपुरुषः ह्रीच्छ, ह्रीच्छतात्, ह्रीच्छताद् ह्रीच्छतम् ह्रीच्छत
उत्तमपुरुषः ह्रीच्छानि ह्रीच्छाव ह्रीच्छाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्रीच्छत्, अह्रीच्छद् अह्रीच्छताम् अह्रीच्छन्
मध्यमपुरुषः अह्रीच्छः अह्रीच्छतम् अह्रीच्छत
उत्तमपुरुषः अह्रीच्छम् अह्रीच्छाव अह्रीच्छाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रीच्छेत्, ह्रीच्छेद् ह्रीच्छेताम् ह्रीच्छेयुः
मध्यमपुरुषः ह्रीच्छेः ह्रीच्छेतम् ह्रीच्छेत
उत्तमपुरुषः ह्रीच्छेयम् ह्रीच्छेव ह्रीच्छेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रीच्छ्यात्, ह्रीच्छ्याद् ह्रीच्छ्यास्ताम् ह्रीच्छ्यासुः
मध्यमपुरुषः ह्रीच्छ्याः ह्रीच्छ्यास्तम् ह्रीच्छ्यास्त
उत्तमपुरुषः ह्रीच्छ्यासम् ह्रीच्छ्यास्व ह्रीच्छ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्रीच्छीत्, अह्रीच्छीद् अह्रीच्छिष्टाम् अह्रीच्छिषुः
मध्यमपुरुषः अह्रीच्छीः अह्रीच्छिष्टम् अह्रीच्छिष्ट
उत्तमपुरुषः अह्रीच्छिषम् अह्रीच्छिष्व अह्रीच्छिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्रीच्छिष्यत्, अह्रीच्छिष्यद् अह्रीच्छिष्यताम् अह्रीच्छिष्यन्
मध्यमपुरुषः अह्रीच्छिष्यः अह्रीच्छिष्यतम् अह्रीच्छिष्यत
उत्तमपुरुषः अह्रीच्छिष्यम् अह्रीच्छिष्याव अह्रीच्छिष्याम