notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - हिष्क् (Samskrit Dhaturoop - hiShk)

हिष्क्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिष्कयते हिष्कयेते हिष्कयन्ते
मध्यमपुरुषः हिष्कयसे हिष्कयेथे हिष्कयध्वे
उत्तमपुरुषः हिष्कये हिष्कयावहे हिष्कयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिष्कयाञ्चक्रे, हिष्कयामास, हिष्कयाम्बभूव हिष्कयाञ्चक्राते, हिष्कयामासतुः, हिष्कयाम्बभूवतुः हिष्कयाञ्चक्रिरे, हिष्कयामासुः, हिष्कयाम्बभूवुः
मध्यमपुरुषः हिष्कयाञ्चकृषे, हिष्कयामासिथ, हिष्कयाम्बभूविथ हिष्कयाञ्चक्राथे, हिष्कयामासथुः, हिष्कयाम्बभूवथुः हिष्कयाञ्चकृढ्वे, हिष्कयामास, हिष्कयाम्बभूव
उत्तमपुरुषः हिष्कयाञ्चक्रे, हिष्कयामास, हिष्कयाम्बभूव हिष्कयाञ्चकृवहे, हिष्कयामासिव, हिष्कयाम्बभूविव हिष्कयाञ्चकृमहे, हिष्कयामासिम, हिष्कयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिष्कयिता हिष्कयितारौ हिष्कयितारः
मध्यमपुरुषः हिष्कयितासे हिष्कयितासाथे हिष्कयिताध्वे
उत्तमपुरुषः हिष्कयिताहे हिष्कयितास्वहे हिष्कयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिष्कयिष्यते हिष्कयिष्येते हिष्कयिष्यन्ते
मध्यमपुरुषः हिष्कयिष्यसे हिष्कयिष्येथे हिष्कयिष्यध्वे
उत्तमपुरुषः हिष्कयिष्ये हिष्कयिष्यावहे हिष्कयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिष्कयताम् हिष्कयेताम् हिष्कयन्ताम्
मध्यमपुरुषः हिष्कयस्व हिष्कयेथाम् हिष्कयध्वम्
उत्तमपुरुषः हिष्कयै हिष्कयावहै हिष्कयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहिष्कयत अहिष्कयेताम् अहिष्कयन्त
मध्यमपुरुषः अहिष्कयथाः अहिष्कयेथाम् अहिष्कयध्वम्
उत्तमपुरुषः अहिष्कये अहिष्कयावहि अहिष्कयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिष्कयेत हिष्कयेयाताम् हिष्कयेरन्
मध्यमपुरुषः हिष्कयेथाः हिष्कयेयाथाम् हिष्कयेध्वम्
उत्तमपुरुषः हिष्कयेय हिष्कयेवहि हिष्कयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हिष्कयिषीष्ट हिष्कयिषीयास्ताम् हिष्कयिषीरन्
मध्यमपुरुषः हिष्कयिषीष्ठाः हिष्कयिषीयास्थाम् हिष्कयिषीढ्वम्, हिष्कयिषीध्वम्
उत्तमपुरुषः हिष्कयिषीय हिष्कयिषीवहि हिष्कयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजिहिष्कत अजिहिष्केताम् अजिहिष्कन्त
मध्यमपुरुषः अजिहिष्कथाः अजिहिष्केथाम् अजिहिष्कध्वम्
उत्तमपुरुषः अजिहिष्के अजिहिष्कावहि अजिहिष्कामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहिष्कयिष्यत अहिष्कयिष्येताम् अहिष्कयिष्यन्त
मध्यमपुरुषः अहिष्कयिष्यथाः अहिष्कयिष्येथाम् अहिष्कयिष्यध्वम्
उत्तमपुरुषः अहिष्कयिष्ये अहिष्कयिष्यावहि अहिष्कयिष्यामहि