संस्कृत धातुरूप - हेष् (Samskrit Dhaturoop - heSh)

हेष्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हेषते हेषेते हेषन्ते
मध्यमपुरुषः हेषसे हेषेथे हेषध्वे
उत्तमपुरुषः हेषे हेषावहे हेषामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जिहेषे जिहेषाते जिहेषिरे
मध्यमपुरुषः जिहेषिषे जिहेषाथे जिहेषिध्वे
उत्तमपुरुषः जिहेषे जिहेषिवहे जिहेषिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हेषिता हेषितारौ हेषितारः
मध्यमपुरुषः हेषितासे हेषितासाथे हेषिताध्वे
उत्तमपुरुषः हेषिताहे हेषितास्वहे हेषितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हेषिष्यते हेषिष्येते हेषिष्यन्ते
मध्यमपुरुषः हेषिष्यसे हेषिष्येथे हेषिष्यध्वे
उत्तमपुरुषः हेषिष्ये हेषिष्यावहे हेषिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हेषताम् हेषेताम् हेषन्ताम्
मध्यमपुरुषः हेषस्व हेषेथाम् हेषध्वम्
उत्तमपुरुषः हेषै हेषावहै हेषामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहेषत अहेषेताम् अहेषन्त
मध्यमपुरुषः अहेषथाः अहेषेथाम् अहेषध्वम्
उत्तमपुरुषः अहेषे अहेषावहि अहेषामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हेषेत हेषेयाताम् हेषेरन्
मध्यमपुरुषः हेषेथाः हेषेयाथाम् हेषेध्वम्
उत्तमपुरुषः हेषेय हेषेवहि हेषेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हेषिषीष्ट हेषिषीयास्ताम् हेषिषीरन्
मध्यमपुरुषः हेषिषीष्ठाः हेषिषीयास्थाम् हेषिषीध्वम्
उत्तमपुरुषः हेषिषीय हेषिषीवहि हेषिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहेषिष्ट अहेषिषाताम् अहेषिषत
मध्यमपुरुषः अहेषिष्ठाः अहेषिषाथाम् अहेषिध्वम्
उत्तमपुरुषः अहेषिषि अहेषिष्वहि अहेषिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहेषिष्यत अहेषिष्येताम् अहेषिष्यन्त
मध्यमपुरुषः अहेषिष्यथाः अहेषिष्येथाम् अहेषिष्यध्वम्
उत्तमपुरुषः अहेषिष्ये अहेषिष्यावहि अहेषिष्यामहि