संस्कृत धातुरूप - हस् (Samskrit Dhaturoop - has)

हस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हसति हसतः हसन्ति
मध्यमपुरुषः हससि हसथः हसथ
उत्तमपुरुषः हसामि हसावः हसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जहास जहसतुः जहसुः
मध्यमपुरुषः जहसिथ जहसथुः जहस
उत्तमपुरुषः जहस, जहास जहसिव जहसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हसिता हसितारौ हसितारः
मध्यमपुरुषः हसितासि हसितास्थः हसितास्थ
उत्तमपुरुषः हसितास्मि हसितास्वः हसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हसिष्यति हसिष्यतः हसिष्यन्ति
मध्यमपुरुषः हसिष्यसि हसिष्यथः हसिष्यथ
उत्तमपुरुषः हसिष्यामि हसिष्यावः हसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हसतात्, हसताद्, हसतु हसताम् हसन्तु
मध्यमपुरुषः हस, हसतात्, हसताद् हसतम् हसत
उत्तमपुरुषः हसानि हसाव हसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहसत्, अहसद् अहसताम् अहसन्
मध्यमपुरुषः अहसः अहसतम् अहसत
उत्तमपुरुषः अहसम् अहसाव अहसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हसेत्, हसेद् हसेताम् हसेयुः
मध्यमपुरुषः हसेः हसेतम् हसेत
उत्तमपुरुषः हसेयम् हसेव हसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हस्यात्, हस्याद् हस्यास्ताम् हस्यासुः
मध्यमपुरुषः हस्याः हस्यास्तम् हस्यास्त
उत्तमपुरुषः हस्यासम् हस्यास्व हस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहसीत्, अहसीद् अहसिष्टाम् अहसिषुः
मध्यमपुरुषः अहसीः अहसिष्टम् अहसिष्ट
उत्तमपुरुषः अहसिषम् अहसिष्व अहसिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहसिष्यत्, अहसिष्यद् अहसिष्यताम् अहसिष्यन्
मध्यमपुरुषः अहसिष्यः अहसिष्यतम् अहसिष्यत
उत्तमपुरुषः अहसिष्यम् अहसिष्याव अहसिष्याम