संस्कृत धातुरूप - हन् (Samskrit Dhaturoop - han)

हन्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हन्ति हतः घ्नन्ति
मध्यमपुरुषः हंसि हथः हथ
उत्तमपुरुषः हन्मि हन्वः हन्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जघान जघ्नतुः जघ्नुः
मध्यमपुरुषः जघनिथ, जघन्थ जघ्नथुः जघ्न
उत्तमपुरुषः जघन, जघान जघ्निव जघ्निम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हन्ता हन्तारौ हन्तारः
मध्यमपुरुषः हन्तासि हन्तास्थः हन्तास्थ
उत्तमपुरुषः हन्तास्मि हन्तास्वः हन्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हनिष्यति हनिष्यतः हनिष्यन्ति
मध्यमपुरुषः हनिष्यसि हनिष्यथः हनिष्यथ
उत्तमपुरुषः हनिष्यामि हनिष्यावः हनिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हतात्, हताद्, हन्तु हताम् घ्नन्तु
मध्यमपुरुषः जहि, हतात्, हताद् हतम् हत
उत्तमपुरुषः हनानि हनाव हनाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहन् अहताम् अघ्नन्
मध्यमपुरुषः अहन् अहतम् अहत
उत्तमपुरुषः अहनम् अहन्व अहन्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हन्यात्, हन्याद् हन्याताम् हन्युः
मध्यमपुरुषः हन्याः हन्यातम् हन्यात
उत्तमपुरुषः हन्याम् हन्याव हन्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वध्यात्, वध्याद् वध्यास्ताम् वध्यासुः
मध्यमपुरुषः वध्याः वध्यास्तम् वध्यास्त
उत्तमपुरुषः वध्यासम् वध्यास्व वध्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवधीत्, अवधीद् अवधिष्टाम् अवधिषुः
मध्यमपुरुषः अवधीः अवधिष्टम् अवधिष्ट
उत्तमपुरुषः अवधिषम् अवधिष्व अवधिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहनिष्यत्, अहनिष्यद् अहनिष्यताम् अहनिष्यन्
मध्यमपुरुषः अहनिष्यः अहनिष्यतम् अहनिष्यत
उत्तमपुरुषः अहनिष्यम् अहनिष्याव अहनिष्याम