#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - गुण (Samskrit Dhaturoop - guNa)

गुण

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयति गुणयतः गुणयन्ति
मध्यमपुरुषः गुणयसि गुणयथः गुणयथ
उत्तमपुरुषः गुणयामि गुणयावः गुणयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयाञ्चकार, गुणयामास, गुणयाम्बभूव गुणयाञ्चक्रतुः, गुणयामासतुः, गुणयाम्बभूवतुः गुणयाञ्चक्रुः, गुणयामासुः, गुणयाम्बभूवुः
मध्यमपुरुषः गुणयाञ्चकर्थ, गुणयामासिथ, गुणयाम्बभूविथ गुणयाञ्चक्रथुः, गुणयामासथुः, गुणयाम्बभूवथुः गुणयाञ्चक्र, गुणयामास, गुणयाम्बभूव
उत्तमपुरुषः गुणयाञ्चकर, गुणयाञ्चकार, गुणयामास, गुणयाम्बभूव गुणयाञ्चकृव, गुणयामासिव, गुणयाम्बभूविव गुणयाञ्चकृम, गुणयामासिम, गुणयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयिता गुणयितारौ गुणयितारः
मध्यमपुरुषः गुणयितासि गुणयितास्थः गुणयितास्थ
उत्तमपुरुषः गुणयितास्मि गुणयितास्वः गुणयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयिष्यति गुणयिष्यतः गुणयिष्यन्ति
मध्यमपुरुषः गुणयिष्यसि गुणयिष्यथः गुणयिष्यथ
उत्तमपुरुषः गुणयिष्यामि गुणयिष्यावः गुणयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयतात्, गुणयताद्, गुणयतु गुणयताम् गुणयन्तु
मध्यमपुरुषः गुणय, गुणयतात्, गुणयताद् गुणयतम् गुणयत
उत्तमपुरुषः गुणयानि गुणयाव गुणयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगुणयत्, अगुणयद् अगुणयताम् अगुणयन्
मध्यमपुरुषः अगुणयः अगुणयतम् अगुणयत
उत्तमपुरुषः अगुणयम् अगुणयाव अगुणयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयेत्, गुणयेद् गुणयेताम् गुणयेयुः
मध्यमपुरुषः गुणयेः गुणयेतम् गुणयेत
उत्तमपुरुषः गुणयेयम् गुणयेव गुणयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुण्यात्, गुण्याद् गुण्यास्ताम् गुण्यासुः
मध्यमपुरुषः गुण्याः गुण्यास्तम् गुण्यास्त
उत्तमपुरुषः गुण्यासम् गुण्यास्व गुण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजुगुणत्, अजुगुणद् अजुगुणताम् अजुगुणन्
मध्यमपुरुषः अजुगुणः अजुगुणतम् अजुगुणत
उत्तमपुरुषः अजुगुणम् अजुगुणाव अजुगुणाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगुणयिष्यत्, अगुणयिष्यद् अगुणयिष्यताम् अगुणयिष्यन्
मध्यमपुरुषः अगुणयिष्यः अगुणयिष्यतम् अगुणयिष्यत
उत्तमपुरुषः अगुणयिष्यम् अगुणयिष्याव अगुणयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयते गुणयेते गुणयन्ते
मध्यमपुरुषः गुणयसे गुणयेथे गुणयध्वे
उत्तमपुरुषः गुणये गुणयावहे गुणयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयाञ्चक्रे, गुणयामास, गुणयाम्बभूव गुणयाञ्चक्राते, गुणयामासतुः, गुणयाम्बभूवतुः गुणयाञ्चक्रिरे, गुणयामासुः, गुणयाम्बभूवुः
मध्यमपुरुषः गुणयाञ्चकृषे, गुणयामासिथ, गुणयाम्बभूविथ गुणयाञ्चक्राथे, गुणयामासथुः, गुणयाम्बभूवथुः गुणयाञ्चकृढ्वे, गुणयामास, गुणयाम्बभूव
उत्तमपुरुषः गुणयाञ्चक्रे, गुणयामास, गुणयाम्बभूव गुणयाञ्चकृवहे, गुणयामासिव, गुणयाम्बभूविव गुणयाञ्चकृमहे, गुणयामासिम, गुणयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयिता गुणयितारौ गुणयितारः
मध्यमपुरुषः गुणयितासे गुणयितासाथे गुणयिताध्वे
उत्तमपुरुषः गुणयिताहे गुणयितास्वहे गुणयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयिष्यते गुणयिष्येते गुणयिष्यन्ते
मध्यमपुरुषः गुणयिष्यसे गुणयिष्येथे गुणयिष्यध्वे
उत्तमपुरुषः गुणयिष्ये गुणयिष्यावहे गुणयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयताम् गुणयेताम् गुणयन्ताम्
मध्यमपुरुषः गुणयस्व गुणयेथाम् गुणयध्वम्
उत्तमपुरुषः गुणयै गुणयावहै गुणयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगुणयत अगुणयेताम् अगुणयन्त
मध्यमपुरुषः अगुणयथाः अगुणयेथाम् अगुणयध्वम्
उत्तमपुरुषः अगुणये अगुणयावहि अगुणयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयेत गुणयेयाताम् गुणयेरन्
मध्यमपुरुषः गुणयेथाः गुणयेयाथाम् गुणयेध्वम्
उत्तमपुरुषः गुणयेय गुणयेवहि गुणयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गुणयिषीष्ट गुणयिषीयास्ताम् गुणयिषीरन्
मध्यमपुरुषः गुणयिषीष्ठाः गुणयिषीयास्थाम् गुणयिषीढ्वम्, गुणयिषीध्वम्
उत्तमपुरुषः गुणयिषीय गुणयिषीवहि गुणयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजुगुणत अजुगुणेताम् अजुगुणन्त
मध्यमपुरुषः अजुगुणथाः अजुगुणेथाम् अजुगुणध्वम्
उत्तमपुरुषः अजुगुणे अजुगुणावहि अजुगुणामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगुणयिष्यत अगुणयिष्येताम् अगुणयिष्यन्त
मध्यमपुरुषः अगुणयिष्यथाः अगुणयिष्येथाम् अगुणयिष्यध्वम्
उत्तमपुरुषः अगुणयिष्ये अगुणयिष्यावहि अगुणयिष्यामहि