संस्कृत धातुरूप - घृण् (Samskrit Dhaturoop - ghRRiN)

घृण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्णोति, घृणोति घर्णुतः, घृणुतः घर्ण्वन्ति, घृण्वन्ति
मध्यमपुरुषः घर्णोषि, घृणोषि घर्णुथः, घृणुथः घर्णुथ, घृणुथ
उत्तमपुरुषः घर्णोमि, घृणोमि घर्णुवः, घृणुवः, घृण्वः घर्णुमः, घृणुमः, घृण्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जघर्ण जघृणतुः जघृणुः
मध्यमपुरुषः जघर्णिथ जघृणथुः जघृण
उत्तमपुरुषः जघर्ण जघृणिव जघृणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्णिता घर्णितारौ घर्णितारः
मध्यमपुरुषः घर्णितासि घर्णितास्थः घर्णितास्थ
उत्तमपुरुषः घर्णितास्मि घर्णितास्वः घर्णितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्णिष्यति घर्णिष्यतः घर्णिष्यन्ति
मध्यमपुरुषः घर्णिष्यसि घर्णिष्यथः घर्णिष्यथ
उत्तमपुरुषः घर्णिष्यामि घर्णिष्यावः घर्णिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्णुतात्, घर्णुताद्, घर्णोतु, घृणुतात्, घृणुताद्, घृणोतु घर्णुताम्, घृणुताम् घर्ण्वन्तु, घृण्वन्तु
मध्यमपुरुषः घर्णुतात्, घर्णुताद्, घर्णुहि, घृणु, घृणुतात्, घृणुताद् घर्णुतम्, घृणुतम् घर्णुत, घृणुत
उत्तमपुरुषः घर्णवानि, घृणवानि घर्णवाव, घृणवाव घर्णवाम, घृणवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्णोत्, अघर्णोद्, अघृणोत्, अघृणोद् अघर्णुताम्, अघृणुताम् अघर्ण्वन्, अघृण्वन्
मध्यमपुरुषः अघर्णोः, अघृणोः अघर्णुतम्, अघृणुतम् अघर्णुत, अघृणुत
उत्तमपुरुषः अघर्णवम्, अघृणवम् अघर्णुव, अघृणुव, अघृण्व अघर्णुम, अघृणुम, अघृण्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्णुयात्, घर्णुयाद्, घृणुयात्, घृणुयाद् घर्णुयाताम्, घृणुयाताम् घर्णुयुः, घृणुयुः
मध्यमपुरुषः घर्णुयाः, घृणुयाः घर्णुयातम्, घृणुयातम् घर्णुयात, घृणुयात
उत्तमपुरुषः घर्णुयाम्, घृणुयाम् घर्णुयाव, घृणुयाव घर्णुयाम, घृणुयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घृण्यात्, घृण्याद् घृण्यास्ताम् घृण्यासुः
मध्यमपुरुषः घृण्याः घृण्यास्तम् घृण्यास्त
उत्तमपुरुषः घृण्यासम् घृण्यास्व घृण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्णीत्, अघर्णीद् अघर्णिष्टाम् अघर्णिषुः
मध्यमपुरुषः अघर्णीः अघर्णिष्टम् अघर्णिष्ट
उत्तमपुरुषः अघर्णिषम् अघर्णिष्व अघर्णिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्णिष्यत्, अघर्णिष्यद् अघर्णिष्यताम् अघर्णिष्यन्
मध्यमपुरुषः अघर्णिष्यः अघर्णिष्यतम् अघर्णिष्यत
उत्तमपुरुषः अघर्णिष्यम् अघर्णिष्याव अघर्णिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्णुते, घृणुते घर्ण्वाते, घृण्वाते घर्ण्वते, घृण्वते
मध्यमपुरुषः घर्णुषे, घृणुषे घर्ण्वाथे, घृण्वाथे घर्णुध्वे, घृणुध्वे
उत्तमपुरुषः घर्ण्वे, घृण्वे घर्णुवहे, घृणुवहे, घृण्वहे घर्णुमहे, घृणुमहे, घृण्महे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जघृणे जघृणाते जघृणिरे
मध्यमपुरुषः जघृणिषे जघृणाथे जघृणिध्वे
उत्तमपुरुषः जघृणे जघृणिवहे जघृणिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्णिता घर्णितारौ घर्णितारः
मध्यमपुरुषः घर्णितासे घर्णितासाथे घर्णिताध्वे
उत्तमपुरुषः घर्णिताहे घर्णितास्वहे घर्णितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्णिष्यते घर्णिष्येते घर्णिष्यन्ते
मध्यमपुरुषः घर्णिष्यसे घर्णिष्येथे घर्णिष्यध्वे
उत्तमपुरुषः घर्णिष्ये घर्णिष्यावहे घर्णिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्णुताम्, घृणुताम् घर्ण्वाताम्, घृण्वाताम् घर्ण्वताम्, घृण्वताम्
मध्यमपुरुषः घर्णुष्व, घृणुष्व घर्ण्वाथाम्, घृण्वाथाम् घर्णुध्वम्, घृणुध्वम्
उत्तमपुरुषः घर्णवै, घृणवै घर्णवावहै, घृणवावहै घर्णवामहै, घृणवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्णुत, अघृणुत अघर्ण्वाताम्, अघृण्वाताम् अघर्ण्वत, अघृण्वत
मध्यमपुरुषः अघर्णुथाः, अघृणुथाः अघर्ण्वाथाम्, अघृण्वाथाम् अघर्णुध्वम्, अघृणुध्वम्
उत्तमपुरुषः अघर्ण्वि, अघृण्वि अघर्णुवहि, अघृणुवहि, अघृण्वहि अघर्णुमहि, अघृणुमहि, अघृण्महि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्ण्वीत, घृण्वीत घर्ण्वीयाताम्, घृण्वीयाताम् घर्ण्वीरन्, घृण्वीरन्
मध्यमपुरुषः घर्ण्वीथाः, घृण्वीथाः घर्ण्वीयाथाम्, घृण्वीयाथाम् घर्ण्वीध्वम्, घृण्वीध्वम्
उत्तमपुरुषः घर्ण्वीय, घृण्वीय घर्ण्वीवहि, घृण्वीवहि घर्ण्वीमहि, घृण्वीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्णिषीष्ट घर्णिषीयास्ताम् घर्णिषीरन्
मध्यमपुरुषः घर्णिषीष्ठाः घर्णिषीयास्थाम् घर्णिषीध्वम्
उत्तमपुरुषः घर्णिषीय घर्णिषीवहि घर्णिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्णिष्ट, अघृत अघर्णिषाताम् अघर्णिषत
मध्यमपुरुषः अघर्णिष्ठाः, अघृथाः अघर्णिषाथाम् अघर्णिध्वम्
उत्तमपुरुषः अघर्णिषि अघर्णिष्वहि अघर्णिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्णिष्यत अघर्णिष्येताम् अघर्णिष्यन्त
मध्यमपुरुषः अघर्णिष्यथाः अघर्णिष्येथाम् अघर्णिष्यध्वम्
उत्तमपुरुषः अघर्णिष्ये अघर्णिष्यावहि अघर्णिष्यामहि