संस्कृत धातुरूप - एठ् (Samskrit Dhaturoop - eTh)

एठ्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एठते एठेते एठन्ते
मध्यमपुरुषः एठसे एठेथे एठध्वे
उत्तमपुरुषः एठे एठावहे एठामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एठाञ्चक्रे, एठामास, एठाम्बभूव एठाञ्चक्राते, एठामासतुः, एठाम्बभूवतुः एठाञ्चक्रिरे, एठामासुः, एठाम्बभूवुः
मध्यमपुरुषः एठाञ्चकृषे, एठामासिथ, एठाम्बभूविथ एठाञ्चक्राथे, एठामासथुः, एठाम्बभूवथुः एठाञ्चकृढ्वे, एठामास, एठाम्बभूव
उत्तमपुरुषः एठाञ्चक्रे, एठामास, एठाम्बभूव एठाञ्चकृवहे, एठामासिव, एठाम्बभूविव एठाञ्चकृमहे, एठामासिम, एठाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एठिता एठितारौ एठितारः
मध्यमपुरुषः एठितासे एठितासाथे एठिताध्वे
उत्तमपुरुषः एठिताहे एठितास्वहे एठितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एठिष्यते एठिष्येते एठिष्यन्ते
मध्यमपुरुषः एठिष्यसे एठिष्येथे एठिष्यध्वे
उत्तमपुरुषः एठिष्ये एठिष्यावहे एठिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एठताम् एठेताम् एठन्ताम्
मध्यमपुरुषः एठस्व एठेथाम् एठध्वम्
उत्तमपुरुषः एठै एठावहै एठामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐठत ऐठेताम् ऐठन्त
मध्यमपुरुषः ऐठथाः ऐठेथाम् ऐठध्वम्
उत्तमपुरुषः ऐठे ऐठावहि ऐठामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एठेत एठेयाताम् एठेरन्
मध्यमपुरुषः एठेथाः एठेयाथाम् एठेध्वम्
उत्तमपुरुषः एठेय एठेवहि एठेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एठिषीष्ट एठिषीयास्ताम् एठिषीरन्
मध्यमपुरुषः एठिषीष्ठाः एठिषीयास्थाम् एठिषीध्वम्
उत्तमपुरुषः एठिषीय एठिषीवहि एठिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐठिष्ट ऐठिषाताम् ऐठिषत
मध्यमपुरुषः ऐठिष्ठाः ऐठिषाथाम् ऐठिध्वम्
उत्तमपुरुषः ऐठिषि ऐठिष्वहि ऐठिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐठिष्यत ऐठिष्येताम् ऐठिष्यन्त
मध्यमपुरुषः ऐठिष्यथाः ऐठिष्येथाम् ऐठिष्यध्वम्
उत्तमपुरुषः ऐठिष्ये ऐठिष्यावहि ऐठिष्यामहि