संस्कृत धातुरूप - एष् (Samskrit Dhaturoop - eSh)

एष्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एषते एषेते एषन्ते
मध्यमपुरुषः एषसे एषेथे एषध्वे
उत्तमपुरुषः एषे एषावहे एषामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एषाञ्चक्रे, एषामास, एषाम्बभूव एषाञ्चक्राते, एषामासतुः, एषाम्बभूवतुः एषाञ्चक्रिरे, एषामासुः, एषाम्बभूवुः
मध्यमपुरुषः एषाञ्चकृषे, एषामासिथ, एषाम्बभूविथ एषाञ्चक्राथे, एषामासथुः, एषाम्बभूवथुः एषाञ्चकृढ्वे, एषामास, एषाम्बभूव
उत्तमपुरुषः एषाञ्चक्रे, एषामास, एषाम्बभूव एषाञ्चकृवहे, एषामासिव, एषाम्बभूविव एषाञ्चकृमहे, एषामासिम, एषाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एषिता एषितारौ एषितारः
मध्यमपुरुषः एषितासे एषितासाथे एषिताध्वे
उत्तमपुरुषः एषिताहे एषितास्वहे एषितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एषिष्यते एषिष्येते एषिष्यन्ते
मध्यमपुरुषः एषिष्यसे एषिष्येथे एषिष्यध्वे
उत्तमपुरुषः एषिष्ये एषिष्यावहे एषिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एषताम् एषेताम् एषन्ताम्
मध्यमपुरुषः एषस्व एषेथाम् एषध्वम्
उत्तमपुरुषः एषै एषावहै एषामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐषत ऐषेताम् ऐषन्त
मध्यमपुरुषः ऐषथाः ऐषेथाम् ऐषध्वम्
उत्तमपुरुषः ऐषे ऐषावहि ऐषामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एषेत एषेयाताम् एषेरन्
मध्यमपुरुषः एषेथाः एषेयाथाम् एषेध्वम्
उत्तमपुरुषः एषेय एषेवहि एषेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एषिषीष्ट एषिषीयास्ताम् एषिषीरन्
मध्यमपुरुषः एषिषीष्ठाः एषिषीयास्थाम् एषिषीध्वम्
उत्तमपुरुषः एषिषीय एषिषीवहि एषिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐषिष्ट ऐषिषाताम् ऐषिषत
मध्यमपुरुषः ऐषिष्ठाः ऐषिषाथाम् ऐषिध्वम्
उत्तमपुरुषः ऐषिषि ऐषिष्वहि ऐषिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐषिष्यत ऐषिष्येताम् ऐषिष्यन्त
मध्यमपुरुषः ऐषिष्यथाः ऐषिष्येथाम् ऐषिष्यध्वम्
उत्तमपुरुषः ऐषिष्ये ऐषिष्यावहि ऐषिष्यामहि