संस्कृत धातुरूप - एज् (Samskrit Dhaturoop - ej)

एज्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एजते एजेते एजन्ते
मध्यमपुरुषः एजसे एजेथे एजध्वे
उत्तमपुरुषः एजे एजावहे एजामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एजाञ्चक्रे, एजामास, एजाम्बभूव एजाञ्चक्राते, एजामासतुः, एजाम्बभूवतुः एजाञ्चक्रिरे, एजामासुः, एजाम्बभूवुः
मध्यमपुरुषः एजाञ्चकृषे, एजामासिथ, एजाम्बभूविथ एजाञ्चक्राथे, एजामासथुः, एजाम्बभूवथुः एजाञ्चकृढ्वे, एजामास, एजाम्बभूव
उत्तमपुरुषः एजाञ्चक्रे, एजामास, एजाम्बभूव एजाञ्चकृवहे, एजामासिव, एजाम्बभूविव एजाञ्चकृमहे, एजामासिम, एजाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एजिता एजितारौ एजितारः
मध्यमपुरुषः एजितासे एजितासाथे एजिताध्वे
उत्तमपुरुषः एजिताहे एजितास्वहे एजितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एजिष्यते एजिष्येते एजिष्यन्ते
मध्यमपुरुषः एजिष्यसे एजिष्येथे एजिष्यध्वे
उत्तमपुरुषः एजिष्ये एजिष्यावहे एजिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एजताम् एजेताम् एजन्ताम्
मध्यमपुरुषः एजस्व एजेथाम् एजध्वम्
उत्तमपुरुषः एजै एजावहै एजामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐजत ऐजेताम् ऐजन्त
मध्यमपुरुषः ऐजथाः ऐजेथाम् ऐजध्वम्
उत्तमपुरुषः ऐजे ऐजावहि ऐजामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एजेत एजेयाताम् एजेरन्
मध्यमपुरुषः एजेथाः एजेयाथाम् एजेध्वम्
उत्तमपुरुषः एजेय एजेवहि एजेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एजिषीष्ट एजिषीयास्ताम् एजिषीरन्
मध्यमपुरुषः एजिषीष्ठाः एजिषीयास्थाम् एजिषीध्वम्
उत्तमपुरुषः एजिषीय एजिषीवहि एजिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐजिष्ट ऐजिषाताम् ऐजिषत
मध्यमपुरुषः ऐजिष्ठाः ऐजिषाथाम् ऐजिध्वम्
उत्तमपुरुषः ऐजिषि ऐजिष्वहि ऐजिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐजिष्यत ऐजिष्येताम् ऐजिष्यन्त
मध्यमपुरुषः ऐजिष्यथाः ऐजिष्येथाम् ऐजिष्यध्वम्
उत्तमपुरुषः ऐजिष्ये ऐजिष्यावहि ऐजिष्यामहि