संस्कृत धातुरूप - ईष् (Samskrit Dhaturoop - ISh)

ईष्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईषते ईषेते ईषन्ते
मध्यमपुरुषः ईषसे ईषेथे ईषध्वे
उत्तमपुरुषः ईषे ईषावहे ईषामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईषाञ्चक्रे, ईषामास, ईषाम्बभूव ईषाञ्चक्राते, ईषामासतुः, ईषाम्बभूवतुः ईषाञ्चक्रिरे, ईषामासुः, ईषाम्बभूवुः
मध्यमपुरुषः ईषाञ्चकृषे, ईषामासिथ, ईषाम्बभूविथ ईषाञ्चक्राथे, ईषामासथुः, ईषाम्बभूवथुः ईषाञ्चकृढ्वे, ईषामास, ईषाम्बभूव
उत्तमपुरुषः ईषाञ्चक्रे, ईषामास, ईषाम्बभूव ईषाञ्चकृवहे, ईषामासिव, ईषाम्बभूविव ईषाञ्चकृमहे, ईषामासिम, ईषाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईषिता ईषितारौ ईषितारः
मध्यमपुरुषः ईषितासे ईषितासाथे ईषिताध्वे
उत्तमपुरुषः ईषिताहे ईषितास्वहे ईषितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईषिष्यते ईषिष्येते ईषिष्यन्ते
मध्यमपुरुषः ईषिष्यसे ईषिष्येथे ईषिष्यध्वे
उत्तमपुरुषः ईषिष्ये ईषिष्यावहे ईषिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईषताम् ईषेताम् ईषन्ताम्
मध्यमपुरुषः ईषस्व ईषेथाम् ईषध्वम्
उत्तमपुरुषः ईषै ईषावहै ईषामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐषत ऐषेताम् ऐषन्त
मध्यमपुरुषः ऐषथाः ऐषेथाम् ऐषध्वम्
उत्तमपुरुषः ऐषे ऐषावहि ऐषामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईषेत ईषेयाताम् ईषेरन्
मध्यमपुरुषः ईषेथाः ईषेयाथाम् ईषेध्वम्
उत्तमपुरुषः ईषेय ईषेवहि ईषेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईषिषीष्ट ईषिषीयास्ताम् ईषिषीरन्
मध्यमपुरुषः ईषिषीष्ठाः ईषिषीयास्थाम् ईषिषीध्वम्
उत्तमपुरुषः ईषिषीय ईषिषीवहि ईषिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐषिष्ट ऐषिषाताम् ऐषिषत
मध्यमपुरुषः ऐषिष्ठाः ऐषिषाथाम् ऐषिध्वम्
उत्तमपुरुषः ऐषिषि ऐषिष्वहि ऐषिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐषिष्यत ऐषिष्येताम् ऐषिष्यन्त
मध्यमपुरुषः ऐषिष्यथाः ऐषिष्येथाम् ऐषिष्यध्वम्
उत्तमपुरुषः ऐषिष्ये ऐषिष्यावहि ऐषिष्यामहि