संस्कृत धातुरूप - ईज् (Samskrit Dhaturoop - Ij)

ईज्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईजते ईजेते ईजन्ते
मध्यमपुरुषः ईजसे ईजेथे ईजध्वे
उत्तमपुरुषः ईजे ईजावहे ईजामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईजाञ्चक्रे, ईजामास, ईजाम्बभूव ईजाञ्चक्राते, ईजामासतुः, ईजाम्बभूवतुः ईजाञ्चक्रिरे, ईजामासुः, ईजाम्बभूवुः
मध्यमपुरुषः ईजाञ्चकृषे, ईजामासिथ, ईजाम्बभूविथ ईजाञ्चक्राथे, ईजामासथुः, ईजाम्बभूवथुः ईजाञ्चकृढ्वे, ईजामास, ईजाम्बभूव
उत्तमपुरुषः ईजाञ्चक्रे, ईजामास, ईजाम्बभूव ईजाञ्चकृवहे, ईजामासिव, ईजाम्बभूविव ईजाञ्चकृमहे, ईजामासिम, ईजाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईजिता ईजितारौ ईजितारः
मध्यमपुरुषः ईजितासे ईजितासाथे ईजिताध्वे
उत्तमपुरुषः ईजिताहे ईजितास्वहे ईजितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईजिष्यते ईजिष्येते ईजिष्यन्ते
मध्यमपुरुषः ईजिष्यसे ईजिष्येथे ईजिष्यध्वे
उत्तमपुरुषः ईजिष्ये ईजिष्यावहे ईजिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईजताम् ईजेताम् ईजन्ताम्
मध्यमपुरुषः ईजस्व ईजेथाम् ईजध्वम्
उत्तमपुरुषः ईजै ईजावहै ईजामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐजत ऐजेताम् ऐजन्त
मध्यमपुरुषः ऐजथाः ऐजेथाम् ऐजध्वम्
उत्तमपुरुषः ऐजे ऐजावहि ऐजामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईजेत ईजेयाताम् ईजेरन्
मध्यमपुरुषः ईजेथाः ईजेयाथाम् ईजेध्वम्
उत्तमपुरुषः ईजेय ईजेवहि ईजेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईजिषीष्ट ईजिषीयास्ताम् ईजिषीरन्
मध्यमपुरुषः ईजिषीष्ठाः ईजिषीयास्थाम् ईजिषीध्वम्
उत्तमपुरुषः ईजिषीय ईजिषीवहि ईजिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐजिष्ट ऐजिषाताम् ऐजिषत
मध्यमपुरुषः ऐजिष्ठाः ऐजिषाथाम् ऐजिध्वम्
उत्तमपुरुषः ऐजिषि ऐजिष्वहि ऐजिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐजिष्यत ऐजिष्येताम् ऐजिष्यन्त
मध्यमपुरुषः ऐजिष्यथाः ऐजिष्येथाम् ऐजिष्यध्वम्
उत्तमपुरुषः ऐजिष्ये ऐजिष्यावहि ऐजिष्यामहि