संस्कृत धातुरूप - ईह् (Samskrit Dhaturoop - Ih)

ईह्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईहते ईहेते ईहन्ते
मध्यमपुरुषः ईहसे ईहेथे ईहध्वे
उत्तमपुरुषः ईहे ईहावहे ईहामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईहाञ्चक्रे, ईहामास, ईहाम्बभूव ईहाञ्चक्राते, ईहामासतुः, ईहाम्बभूवतुः ईहाञ्चक्रिरे, ईहामासुः, ईहाम्बभूवुः
मध्यमपुरुषः ईहाञ्चकृषे, ईहामासिथ, ईहाम्बभूविथ ईहाञ्चक्राथे, ईहामासथुः, ईहाम्बभूवथुः ईहाञ्चकृढ्वे, ईहामास, ईहाम्बभूव
उत्तमपुरुषः ईहाञ्चक्रे, ईहामास, ईहाम्बभूव ईहाञ्चकृवहे, ईहामासिव, ईहाम्बभूविव ईहाञ्चकृमहे, ईहामासिम, ईहाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईहिता ईहितारौ ईहितारः
मध्यमपुरुषः ईहितासे ईहितासाथे ईहिताध्वे
उत्तमपुरुषः ईहिताहे ईहितास्वहे ईहितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईहिष्यते ईहिष्येते ईहिष्यन्ते
मध्यमपुरुषः ईहिष्यसे ईहिष्येथे ईहिष्यध्वे
उत्तमपुरुषः ईहिष्ये ईहिष्यावहे ईहिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईहताम् ईहेताम् ईहन्ताम्
मध्यमपुरुषः ईहस्व ईहेथाम् ईहध्वम्
उत्तमपुरुषः ईहै ईहावहै ईहामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐहत ऐहेताम् ऐहन्त
मध्यमपुरुषः ऐहथाः ऐहेथाम् ऐहध्वम्
उत्तमपुरुषः ऐहे ऐहावहि ऐहामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईहेत ईहेयाताम् ईहेरन्
मध्यमपुरुषः ईहेथाः ईहेयाथाम् ईहेध्वम्
उत्तमपुरुषः ईहेय ईहेवहि ईहेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईहिषीष्ट ईहिषीयास्ताम् ईहिषीरन्
मध्यमपुरुषः ईहिषीष्ठाः ईहिषीयास्थाम् ईहिषीढ्वम्, ईहिषीध्वम्
उत्तमपुरुषः ईहिषीय ईहिषीवहि ईहिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐहिष्ट ऐहिषाताम् ऐहिषत
मध्यमपुरुषः ऐहिष्ठाः ऐहिषाथाम् ऐहिढ्वम्, ऐहिध्वम्
उत्तमपुरुषः ऐहिषि ऐहिष्वहि ऐहिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐहिष्यत ऐहिष्येताम् ऐहिष्यन्त
मध्यमपुरुषः ऐहिष्यथाः ऐहिष्येथाम् ऐहिष्यध्वम्
उत्तमपुरुषः ऐहिष्ये ऐहिष्यावहि ऐहिष्यामहि