संस्कृत धातुरूप - (Samskrit Dhaturoop - I)

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईयते ईयेते ईयन्ते
मध्यमपुरुषः ईयसे ईयेथे ईयध्वे
उत्तमपुरुषः ईये ईयावहे ईयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अयाञ्चक्रे, अयामास, अयाम्बभूव अयाञ्चक्राते, अयामासतुः, अयाम्बभूवतुः अयाञ्चक्रिरे, अयामासुः, अयाम्बभूवुः
मध्यमपुरुषः अयाञ्चकृषे, अयामासिथ, अयाम्बभूविथ अयाञ्चक्राथे, अयामासथुः, अयाम्बभूवथुः अयाञ्चकृढ्वे, अयामास, अयाम्बभूव
उत्तमपुरुषः अयाञ्चक्रे, अयामास, अयाम्बभूव अयाञ्चकृवहे, अयामासिव, अयाम्बभूविव अयाञ्चकृमहे, अयामासिम, अयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एता एतारौ एतारः
मध्यमपुरुषः एतासे एतासाथे एताध्वे
उत्तमपुरुषः एताहे एतास्वहे एतास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एष्यते एष्येते एष्यन्ते
मध्यमपुरुषः एष्यसे एष्येथे एष्यध्वे
उत्तमपुरुषः एष्ये एष्यावहे एष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईयताम् ईयेताम् ईयन्ताम्
मध्यमपुरुषः ईयस्व ईयेथाम् ईयध्वम्
उत्तमपुरुषः ईयै ईयावहै ईयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐयत ऐयेताम् ऐयन्त
मध्यमपुरुषः ऐयथाः ऐयेथाम् ऐयध्वम्
उत्तमपुरुषः ऐये ऐयावहि ऐयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईयेत ईयेयाताम् ईयेरन्
मध्यमपुरुषः ईयेथाः ईयेयाथाम् ईयेध्वम्
उत्तमपुरुषः ईयेय ईयेवहि ईयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एषीष्ट एषीयास्ताम् एषीरन्
मध्यमपुरुषः एषीष्ठाः एषीयास्थाम् एषीढ्वम्
उत्तमपुरुषः एषीय एषीवहि एषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐष्ट ऐषाताम् ऐषत
मध्यमपुरुषः ऐष्ठाः ऐषाथाम् ऐढ्वम्
उत्तमपुरुषः ऐषि ऐष्वहि ऐष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐष्यत ऐष्येताम् ऐष्यन्त
मध्यमपुरुषः ऐष्यथाः ऐष्येथाम् ऐष्यध्वम्
उत्तमपुरुषः ऐष्ये ऐष्यावहि ऐष्यामहि