संस्कृत धातुरूप - ध्वज् (Samskrit Dhaturoop - dhvaj)

ध्वज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वजति ध्वजतः ध्वजन्ति
मध्यमपुरुषः ध्वजसि ध्वजथः ध्वजथ
उत्तमपुरुषः ध्वजामि ध्वजावः ध्वजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दध्वाज दध्वजतुः दध्वजुः
मध्यमपुरुषः दध्वजिथ दध्वजथुः दध्वज
उत्तमपुरुषः दध्वज, दध्वाज दध्वजिव दध्वजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वजिता ध्वजितारौ ध्वजितारः
मध्यमपुरुषः ध्वजितासि ध्वजितास्थः ध्वजितास्थ
उत्तमपुरुषः ध्वजितास्मि ध्वजितास्वः ध्वजितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वजिष्यति ध्वजिष्यतः ध्वजिष्यन्ति
मध्यमपुरुषः ध्वजिष्यसि ध्वजिष्यथः ध्वजिष्यथ
उत्तमपुरुषः ध्वजिष्यामि ध्वजिष्यावः ध्वजिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वजतात्, ध्वजताद्, ध्वजतु ध्वजताम् ध्वजन्तु
मध्यमपुरुषः ध्वज, ध्वजतात्, ध्वजताद् ध्वजतम् ध्वजत
उत्तमपुरुषः ध्वजानि ध्वजाव ध्वजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वजत्, अध्वजद् अध्वजताम् अध्वजन्
मध्यमपुरुषः अध्वजः अध्वजतम् अध्वजत
उत्तमपुरुषः अध्वजम् अध्वजाव अध्वजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वजेत्, ध्वजेद् ध्वजेताम् ध्वजेयुः
मध्यमपुरुषः ध्वजेः ध्वजेतम् ध्वजेत
उत्तमपुरुषः ध्वजेयम् ध्वजेव ध्वजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्वज्यात्, ध्वज्याद् ध्वज्यास्ताम् ध्वज्यासुः
मध्यमपुरुषः ध्वज्याः ध्वज्यास्तम् ध्वज्यास्त
उत्तमपुरुषः ध्वज्यासम् ध्वज्यास्व ध्वज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वजीत्, अध्वजीद्, अध्वाजीत्, अध्वाजीद् अध्वजिष्टाम्, अध्वाजिष्टाम् अध्वजिषुः, अध्वाजिषुः
मध्यमपुरुषः अध्वजीः, अध्वाजीः अध्वजिष्टम्, अध्वाजिष्टम् अध्वजिष्ट, अध्वाजिष्ट
उत्तमपुरुषः अध्वजिषम्, अध्वाजिषम् अध्वजिष्व, अध्वाजिष्व अध्वजिष्म, अध्वाजिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्वजिष्यत्, अध्वजिष्यद् अध्वजिष्यताम् अध्वजिष्यन्
मध्यमपुरुषः अध्वजिष्यः अध्वजिष्यतम् अध्वजिष्यत
उत्तमपुरुषः अध्वजिष्यम् अध्वजिष्याव अध्वजिष्याम