संस्कृत धातुरूप - धॄ (Samskrit Dhaturoop - dhRRI)

धॄ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धृणाति धृणीतः धृणन्ति
मध्यमपुरुषः धृणासि धृणीथः धृणीथ
उत्तमपुरुषः धृणामि धृणीवः धृणीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधार दधरतुः दधरुः
मध्यमपुरुषः दधरिथ दधरथुः दधर
उत्तमपुरुषः दधर, दधार दधरिव दधरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धरिता, धरीता धरितारौ, धरीतारौ धरितारः, धरीतारः
मध्यमपुरुषः धरितासि, धरीतासि धरितास्थः, धरीतास्थः धरितास्थ, धरीतास्थ
उत्तमपुरुषः धरितास्मि, धरीतास्मि धरितास्वः, धरीतास्वः धरितास्मः, धरीतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धरिष्यति, धरीष्यति धरिष्यतः, धरीष्यतः धरिष्यन्ति, धरीष्यन्ति
मध्यमपुरुषः धरिष्यसि, धरीष्यसि धरिष्यथः, धरीष्यथः धरिष्यथ, धरीष्यथ
उत्तमपुरुषः धरिष्यामि, धरीष्यामि धरिष्यावः, धरीष्यावः धरिष्यामः, धरीष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धृणातु, धृणीतात्, धृणीताद् धृणीताम् धृणन्तु
मध्यमपुरुषः धृणीतात्, धृणीताद्, धृणीहि धृणीतम् धृणीत
उत्तमपुरुषः धृणानि धृणाव धृणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधृणात्, अधृणाद् अधृणीताम् अधृणन्
मध्यमपुरुषः अधृणाः अधृणीतम् अधृणीत
उत्तमपुरुषः अधृणाम् अधृणीव अधृणीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धृणीयात्, धृणीयाद् धृणीयाताम् धृणीयुः
मध्यमपुरुषः धृणीयाः धृणीयातम् धृणीयात
उत्तमपुरुषः धृणीयाम् धृणीयाव धृणीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धीर्यात्, धीर्याद् धीर्यास्ताम् धीर्यासुः
मध्यमपुरुषः धीर्याः धीर्यास्तम् धीर्यास्त
उत्तमपुरुषः धीर्यासम् धीर्यास्व धीर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधारीत्, अधारीद् अधारिष्टाम् अधारिषुः
मध्यमपुरुषः अधारीः अधारिष्टम् अधारिष्ट
उत्तमपुरुषः अधारिषम् अधारिष्व अधारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधरिष्यत्, अधरिष्यद्, अधरीष्यत्, अधरीष्यद् अधरिष्यताम्, अधरीष्यताम् अधरिष्यन्, अधरीष्यन्
मध्यमपुरुषः अधरिष्यः, अधरीष्यः अधरिष्यतम्, अधरीष्यतम् अधरिष्यत, अधरीष्यत
उत्तमपुरुषः अधरिष्यम्, अधरीष्यम् अधरिष्याव, अधरीष्याव अधरिष्याम, अधरीष्याम