#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - धूश् (Samskrit Dhaturoop - dhUsh)

धूश्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयति धूशयतः धूशयन्ति
मध्यमपुरुषः धूशयसि धूशयथः धूशयथ
उत्तमपुरुषः धूशयामि धूशयावः धूशयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयाञ्चकार, धूशयामास, धूशयाम्बभूव धूशयाञ्चक्रतुः, धूशयामासतुः, धूशयाम्बभूवतुः धूशयाञ्चक्रुः, धूशयामासुः, धूशयाम्बभूवुः
मध्यमपुरुषः धूशयाञ्चकर्थ, धूशयामासिथ, धूशयाम्बभूविथ धूशयाञ्चक्रथुः, धूशयामासथुः, धूशयाम्बभूवथुः धूशयाञ्चक्र, धूशयामास, धूशयाम्बभूव
उत्तमपुरुषः धूशयाञ्चकर, धूशयाञ्चकार, धूशयामास, धूशयाम्बभूव धूशयाञ्चकृव, धूशयामासिव, धूशयाम्बभूविव धूशयाञ्चकृम, धूशयामासिम, धूशयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयिता धूशयितारौ धूशयितारः
मध्यमपुरुषः धूशयितासि धूशयितास्थः धूशयितास्थ
उत्तमपुरुषः धूशयितास्मि धूशयितास्वः धूशयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयिष्यति धूशयिष्यतः धूशयिष्यन्ति
मध्यमपुरुषः धूशयिष्यसि धूशयिष्यथः धूशयिष्यथ
उत्तमपुरुषः धूशयिष्यामि धूशयिष्यावः धूशयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयतात्, धूशयताद्, धूशयतु धूशयताम् धूशयन्तु
मध्यमपुरुषः धूशय, धूशयतात्, धूशयताद् धूशयतम् धूशयत
उत्तमपुरुषः धूशयानि धूशयाव धूशयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधूशयत्, अधूशयद् अधूशयताम् अधूशयन्
मध्यमपुरुषः अधूशयः अधूशयतम् अधूशयत
उत्तमपुरुषः अधूशयम् अधूशयाव अधूशयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयेत्, धूशयेद् धूशयेताम् धूशयेयुः
मध्यमपुरुषः धूशयेः धूशयेतम् धूशयेत
उत्तमपुरुषः धूशयेयम् धूशयेव धूशयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूश्यात्, धूश्याद् धूश्यास्ताम् धूश्यासुः
मध्यमपुरुषः धूश्याः धूश्यास्तम् धूश्यास्त
उत्तमपुरुषः धूश्यासम् धूश्यास्व धूश्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदूधुशत्, अदूधुशद् अदूधुशताम् अदूधुशन्
मध्यमपुरुषः अदूधुशः अदूधुशतम् अदूधुशत
उत्तमपुरुषः अदूधुशम् अदूधुशाव अदूधुशाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधूशयिष्यत्, अधूशयिष्यद् अधूशयिष्यताम् अधूशयिष्यन्
मध्यमपुरुषः अधूशयिष्यः अधूशयिष्यतम् अधूशयिष्यत
उत्तमपुरुषः अधूशयिष्यम् अधूशयिष्याव अधूशयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयते धूशयेते धूशयन्ते
मध्यमपुरुषः धूशयसे धूशयेथे धूशयध्वे
उत्तमपुरुषः धूशये धूशयावहे धूशयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयाञ्चक्रे, धूशयामास, धूशयाम्बभूव धूशयाञ्चक्राते, धूशयामासतुः, धूशयाम्बभूवतुः धूशयाञ्चक्रिरे, धूशयामासुः, धूशयाम्बभूवुः
मध्यमपुरुषः धूशयाञ्चकृषे, धूशयामासिथ, धूशयाम्बभूविथ धूशयाञ्चक्राथे, धूशयामासथुः, धूशयाम्बभूवथुः धूशयाञ्चकृढ्वे, धूशयामास, धूशयाम्बभूव
उत्तमपुरुषः धूशयाञ्चक्रे, धूशयामास, धूशयाम्बभूव धूशयाञ्चकृवहे, धूशयामासिव, धूशयाम्बभूविव धूशयाञ्चकृमहे, धूशयामासिम, धूशयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयिता धूशयितारौ धूशयितारः
मध्यमपुरुषः धूशयितासे धूशयितासाथे धूशयिताध्वे
उत्तमपुरुषः धूशयिताहे धूशयितास्वहे धूशयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयिष्यते धूशयिष्येते धूशयिष्यन्ते
मध्यमपुरुषः धूशयिष्यसे धूशयिष्येथे धूशयिष्यध्वे
उत्तमपुरुषः धूशयिष्ये धूशयिष्यावहे धूशयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयताम् धूशयेताम् धूशयन्ताम्
मध्यमपुरुषः धूशयस्व धूशयेथाम् धूशयध्वम्
उत्तमपुरुषः धूशयै धूशयावहै धूशयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधूशयत अधूशयेताम् अधूशयन्त
मध्यमपुरुषः अधूशयथाः अधूशयेथाम् अधूशयध्वम्
उत्तमपुरुषः अधूशये अधूशयावहि अधूशयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयेत धूशयेयाताम् धूशयेरन्
मध्यमपुरुषः धूशयेथाः धूशयेयाथाम् धूशयेध्वम्
उत्तमपुरुषः धूशयेय धूशयेवहि धूशयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धूशयिषीष्ट धूशयिषीयास्ताम् धूशयिषीरन्
मध्यमपुरुषः धूशयिषीष्ठाः धूशयिषीयास्थाम् धूशयिषीढ्वम्, धूशयिषीध्वम्
उत्तमपुरुषः धूशयिषीय धूशयिषीवहि धूशयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदूधुशत अदूधुशेताम् अदूधुशन्त
मध्यमपुरुषः अदूधुशथाः अदूधुशेथाम् अदूधुशध्वम्
उत्तमपुरुषः अदूधुशे अदूधुशावहि अदूधुशामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधूशयिष्यत अधूशयिष्येताम् अधूशयिष्यन्त
मध्यमपुरुषः अधूशयिष्यथाः अधूशयिष्येथाम् अधूशयिष्यध्वम्
उत्तमपुरुषः अधूशयिष्ये अधूशयिष्यावहि अधूशयिष्यामहि