संस्कृत धातुरूप - ध्मा (Samskrit Dhaturoop - dhmA)

ध्मा

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धमति धमतः धमन्ति
मध्यमपुरुषः धमसि धमथः धमथ
उत्तमपुरुषः धमामि धमावः धमामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दध्मौ दध्मतुः दध्मुः
मध्यमपुरुषः दध्माथ, दध्मिथ दध्मथुः दध्म
उत्तमपुरुषः दध्मौ दध्मिव दध्मिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्माता ध्मातारौ ध्मातारः
मध्यमपुरुषः ध्मातासि ध्मातास्थः ध्मातास्थ
उत्तमपुरुषः ध्मातास्मि ध्मातास्वः ध्मातास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्मास्यति ध्मास्यतः ध्मास्यन्ति
मध्यमपुरुषः ध्मास्यसि ध्मास्यथः ध्मास्यथ
उत्तमपुरुषः ध्मास्यामि ध्मास्यावः ध्मास्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धमतात्, धमताद्, धमतु धमताम् धमन्तु
मध्यमपुरुषः धम, धमतात्, धमताद् धमतम् धमत
उत्तमपुरुषः धमानि धमाव धमाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधमत्, अधमद् अधमताम् अधमन्
मध्यमपुरुषः अधमः अधमतम् अधमत
उत्तमपुरुषः अधमम् अधमाव अधमाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धमेत्, धमेद् धमेताम् धमेयुः
मध्यमपुरुषः धमेः धमेतम् धमेत
उत्तमपुरुषः धमेयम् धमेव धमेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्मायात्, ध्मायाद्, ध्मेयात्, ध्मेयाद् ध्मायास्ताम्, ध्मेयास्ताम् ध्मायासुः, ध्मेयासुः
मध्यमपुरुषः ध्मायाः, ध्मेयाः ध्मायास्तम्, ध्मेयास्तम् ध्मायास्त, ध्मेयास्त
उत्तमपुरुषः ध्मायासम्, ध्मेयासम् ध्मायास्व, ध्मेयास्व ध्मायास्म, ध्मेयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्मासीत्, अध्मासीद् अध्मासिष्टाम् अध्मासिषुः
मध्यमपुरुषः अध्मासीः अध्मासिष्टम् अध्मासिष्ट
उत्तमपुरुषः अध्मासिषम् अध्मासिष्व अध्मासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्मास्यत्, अध्मास्यद् अध्मास्यताम् अध्मास्यन्
मध्यमपुरुषः अध्मास्यः अध्मास्यतम् अध्मास्यत
उत्तमपुरुषः अध्मास्यम् अध्मास्याव अध्मास्याम